SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. शु. अ. ४ प्रत्याख्यान क्रियोपदेशः सुधर्मस्वामी प्राह - 'जहा से वहए तस्स गाहावइरस वा तस्स गाहावइपुचसवा' यथा स वधक स्तस्य, गाथापतेव तस्य गाथापतिपुत्रस्य वा 'रणो वा' राज्ञो वा 'रायपुरिसस्स वा' राजपुरुषस्य वा 'खणं लट्टणं' क्षणं लब्ध्वा 'पविस्सामि' प्रवेदयामि 'खयं लपूर्ण वहिस्सामि त्ति संपहा रेमाणे' क्षणं लच्वा वधिष्यामीति संप्रधारयन् इत्येवं हृदि निर्णयम् 'दिया वा राओ वा' दिपा वा राजौ वा 'सुत्तो वा जागरमाणे या' सुप्तो वा जाग्रद्रा 'अयितभूए वा' अमिवभूता शत्रुभायवुप मसो वा 'मिच्छासंठिए' मिध्यासंस्थितः 'णिच्चं पसढचिउवायचिदंडे' गित्वं मशठष्यतिपातचित्तदण्डः - प्रकर्षेण शठः मशठः व्यतिपाते चिसंयमनो गल्प स व्यतिपातचित्तः स्वपरदण्ड हेतुत्वाद्दण्डः प्रशठश्वासौ व्यतिपातचितदण्डश्रेति णशठव्यतिपातचिनदण्डः | 'एवमेव वाले विसदेति पाणाणं जाव सब्जेसि सत्ताणं' एवमेव वालोऽज्ञानी प्राणी अपि सर्वेषां प्राणिनां यावत् सर्वेषां सत्त्वानाम् 'दिवा वा राजोवा' दिवा वा राणौ वा 'सुते वा जागरमाणे वा' सुप्तो वा जाग्रद्रा 'अमितभ्रू वि' अमिश्रभूतोऽपि 'मिच्छासंविए' मिथ्यासंस्थितः -असत्ययुद्धियुक्तः 'णिच्चं पढविवायश्चित्तदंडे' नित्यं प्रशठव्यतिपातचित्तदण्डः 'तं जहा' तपवा 'पाणाइयाए जाद मिच्छादंसणसल्ले' प्राणातिपाते यावग्मिथ्यादर्शनशल्ये, व्यव ४४९ प्रश्नकर्त्ता द्वारा यह स्वीकार कर लेने पर आचार्य कहते है जैस वधक सोचता है कि मैं गाथापति, गाथापति पुत्र, राजा या राजपुरुष के घर में अवसर पाकर प्रवेश करूंगा और अवसर पाकर उनका घात करूंगा, ऐसा मन में निश्चय करता हुआ वह दिन, रात, सोते और जागते उमका शत्रु बना रहता है, उनकी हिंसा में संलग्न चित्त रहता है अतऐव बधक ही हैं, इसी प्रकार अज्ञानी प्राणी भी सभी प्राणियों, मूतो, जीवो और सत्वों का दिनरात सोते और जागते अमित्र शत्रु ही बना रहता है, वह असत्य बुद्धि से युक्त है, उनके प्रति शतापूर्ण हिंसा का भाव रखता है । वह प्राणातिपात यावत् मिथ्यादर्शनशल्य में स्थित है, इसी પ્રશ્ન કરનાર દ્વારા આ પ્રમાણે સ્વીકાર કરી લેવાથી આચાય કહે છે मे–भेम हिंसक विचार १२ छेउ-हु' गाथापति, गायापतिना पुत्र, रात અથવા રાજપુરૂષના ઘરમાં અવસર મળતાં પ્રવેશ કરીશ અને લાગ જોઈને તેના વધ કરીશ. આ પ્રમાણે મનમાં નિશ્ચય કરતા થકા તે રાત દિવસ સૂતાં અને જાગતાં તેના શત્રુ ખની રહે છે. અને તેની હિ'સા માટે સ'લગ્નચિત્ત રહે છે. તેથી તે તેના વધક જ છે. એજ પ્રમાણે અજ્ઞાની પ્રાણી પણ સઘળા પ્રાણીયા, ભૂત્તા જીવે સત્વેના રાતદિવસ ઋમિત્ર સત્રુ જ બન્યા રહે છે. તે અસત્ય બુદ્ધિથી શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy