SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ છ૪૮ सुत्रकृताङ्गसूत्रे जागस्माणे वा अमित्त भूए मिन्छासंठिए दिवा वा रात्रौ वा सुमो वा जाग्रद् वा अमित्रभूतो पिथयासंस्थित:--प्रमदाविरतिकषाययुक्तः सस, 'णिचं नित्यम्प्रतिदिनम् 'पपढविउ गायचित्तदंडे भाई' प्रशठव्यतिपातचित्तदण्डो भवति, प्रकबैंण शठः प्रशठः तथा-व्यतिपाते-प्राणातिपाते चित्तं-मनो यस्य स व्यतिरातचिनः स्वपरदण्ड हेतुन्वात् दण्डः पशठश्चासौ व्यतिपातचित्तदण्डश्चेति प्रशठव्यतिपातचित्तदण्डः । एवं प्रतिदिनमनुचिन्तयन् स वधः तस्य गृपते मित्रं शत्रुर्वेति विचारय-इति सुधर्मस्वामी नोदकं प्रति कथयति-सुधर्पस्वामिन स्तादश. दृष्टान्तशब्दश्रणान्तरं स विचार्य निश्रित्य च वदति, यदयं स वधक स्तस्य हननाभिलाषी शत्रुरेव भवितुमर्हति । यद्यपि क्षणाऽभावान्न मारयति-उथायितद्वधचिन्तनात् स शत्रुरेव न मित्रमिति स नोदकः स्वीचकार । 'एवं वियागरेमाणे समियाए वियागरे चोयए हेता भवई' एवं व्यागीर्यमाण:-बोध्यमानः अनेन प्रकारेण आचार्येण प्रबोध्यमानः समेत्य-समभावं प्राप्य व्यायगात्-अवगतार्थत्वात् स्वीकारोति हन्त ? भवति-हे भगवन् ? स घातक एव स वधको न तु तस्य रक्षक इति । पुरुषके घरमें प्रवेशकरने के लिये विचारता है एवं दिन, रात, सोते और जागते सदैव उनका अमित्र और उनके प्रतिकूल रहता है, वह उनका हिंसक कहा जा सकता है या नहीं? तात्पर्य यह है कि जो पुरुष दिन रात सोते जागते गाथापति आदि का घात में तत्पर रहता है, भले ही वह घात नहीं कर पाया है, उसे हिंसक कहना चाहिए या नहीं ? आचार्य श्री के दृष्टान्त को श्रवण करके और वस्तुस्वरूप का निश्चय करके प्रश्नकर्ता कहता है-हां, ऐसा पुरुष उसका घातक ही है, शत्रु ही है। यद्यपि अवसर न मिलने के कारण वह घात करता नहीं है, फिर भी निरन्तर उनके घातका विचार करते रहने से वह उनका घातक ही है, मित्र नहीं है। મેળવીને પ્રવેશ કરવા માટે વિચારે છે. અને રાત દિવસ, સૂતાં અને જાગતાં હંમેશાં તેને દમન બનીને તેનાથી પ્રતિકળ રહે છે. તે તેને હિંસક કહેવાય છે કે નહીં ? તાત્પર્ય એ છે કે-જે પુરૂષ રાતદિવસ સૂતાં અને જાગતાં ગાથાપતિ વિગેરેના ઘાતમાં તત્પર રહે છે, ભલે પછી તે ઘાત કરી ન શકે. હોય, તો પણ તેને હિંસક કહેવાય કે નહીં ? આચાર્ય દષ્ટાન્તને સંભળાવીને અને વસ્તુ સ્વરૂપને નિશ્ચય કરીને પ્રશ્ન કરનારને કહે છે કે-હા એ પુરૂષ તેને ઘાતક જ છે. શત્રુ જ છે. જો કે લાગ ન મળવાથી તે ઘાત કરી શક નથી, તે પણ હંમેશા તેના વાતનો વિચાર કરતા રહેવાથી તે તેને ઘાતક જ છે. મિત્ર નહી ! श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy