SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ४ प्रत्याख्यानक्रियोपदेशः ४४७ सिद्धमेवेदं सत्यं नाऽस्माभिरसत्यभाषणं क्रियते-इति सिद्धान्तिनां सिद्धान्तः । ततः परमाचार्यों वक्ति-भो भो:-अत्र विषये भगवता तीर्थकरेण वधकदृष्टान्तोऽपि दर्शितः, इत्येतदर्थ प्रतिपादयति, सुधर्मस्वामी माह-'तत्थ खलु भगवया' तत्र खलु-ति वाक्यालङ्कारे भगवता 'वहए दिटुंते पण्णत्ते' वधकष्टान्तः प्रज्ञप्त:-कथितः 'से जहाणामए वहए सिया' तद्यथानाम वध: स्यात् 'गाहाव. इस्स वा' गाथापते वा 'गाहमइपुत्तस्स वा' गाथापतिपुत्रस्य वा 'रपणो वा' राज्ञो वा 'रायपुरिसस्त वा राजपुहास्य वा 'खणं' क्षणम्-समयमासरं वा 'लधुर्ण लब्ध्वा-माप्य 'पविस्सामि' मवेक्ष्यामि-प्रवेशं करिष्यामि 'खणं लणं वहिस्सामि' क्षणं लब्ध्वा वधिम्यामि, 'संपहारेमाणे' सम्मधारयन्-तद्विषयकंविचार मनसि कुर्वन् ‘से किं नुहुनाम से वह र' स किं नु नाम वधः, 'से' तस्य चिन्ताविषयस्य 'गाहावइस्स' गाथापतेः 'गाहावइपुत्तरस वा' गाथापतिपुत्रस्य वा 'रणो वा' राज्ञो वा 'रायपुरिसस्स वा राजपुरुषस्य वा 'खणं लणं' क्षणं लब्ध्वा 'पविस्सामि' प्रयेक्ष्यामि 'खणं लक्ष्गं वहिस्सामि' क्षणं लब्ध्या वधिष्यामि । 'संपहारे माणे' संप्रधारयन्-विनिश्चिन्छन् 'दिया वा रायो वा सुत्ते वा पापों से निवृत्त नहीं होता है, उसे अवश्य ही पापकर्म का बन्ध होता है। यह सत्य प्रत्यक्षसिद्ध है । अतएव हमारा कथन असत्य नहीं है। यही सिद्धान्तवेत्ताओं का सिद्धान्त है। आचार्य श्री पुनः कहते हैं-इस विषय में तीर्थकर भगवान ने वधक का दृष्टान्न कहा है, वह इस प्रकार है-कोई वधक किसी गाथापति का, गाथापति के पुत्र का, राजा का अथवा राजपुरुष का वध करना चाहता है और विचार करता है कि मौका पाकर मैं इसके घर में प्रवेश करूंगा, मौका पाकर इसका बध करूंगा, इस प्रकार मन में विचार करता हुआ वह पुरुष गाथापति. गाथापति पुत्र, राजा अथवा राज. પાપકર્મને બંધ થાય છે. આ સત્ય પ્રત્યક્ષ સિદ્ધ છે. તેથી જ અમારૂં કથન અસત્ય નથી. આજ સિદ્ધાન્તને જાણનારાઓને સિદ્ધાંત છે. આચાર્ય શ્રી ફરીથી કહે છે– આ વિષયમાં તીર્થંકર ભગવાને વધકનું દુષ્ટાન્ત કહેલ છે. તે આ પ્રમાણે છે કેઈ હિંસક પુરૂષ કેઈ ગાથા પતિને કે ગાથા૫તિના પુત્રને, રજાને અથવા રાજપુરૂષને વધ કરવાની ઈચ્છા કરે છે, અને તે વિચાર કરે છે કે-લાગ જોઈને હું આના ઘરમાં પ્રવેશ કરીશ અને લાગ જોઈને આનો વધ કરીશ. આ પ્રમાણે મનમાં વિચાર કરતે થકે તે પુરૂષ ગાથાપતિ, ગાથાપતિ પુત્ર, રાજા અથવા રાજપુરૂષના ઘરમાં અવસર श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy