SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४४० सत्रकृताङ्गसूत्रे कायप्रत्ययिक पापं कम क्रियते, घातः समनस्कस्य सविचारमनोवचनकायवाक्य. स्य स्वप्नमपि पश्यतः एवंगुणजातीयस्य पाप कर्म क्रियते । पुनरपि नोदक एवं ब्रवीति तत्र खलु ये ते एवमाहुः असता मनसा पापकेन असत्या वाग पापिकया असता कायेन पापकेम अध्नतोऽमनस्कस्य अविचारमनोवचन कारवाक्यस्य स्वप्न. मध्यपश्यतः पापं कर्म क्रियते । तत्र खलु ये ते एवमाहु मिथया ते एवमाहुः । तत्र प्रज्ञापको नोदकमेवमवादीत् तत्सम्यग यन्मया पूर्वमुक्तम्-असता मनसा पापकेन असत्या वाचा पापिक्रया असता कायेन पापकेन अघनतोऽमनस्कस्य अविचारमनो. वचनकायवाक्यस्य स्वप्नमयपश्यतः पापं कर्म क्रियते तत् सम्यक, कस्य खलु हेनोः? -आचार्य आह तत्र खलु भगवता षड्जीवनिकायहेतवः प्रज्ञमाः तयथा-पृथिवी कायिका यावत् त्रसकायिकाः, इत्येतैः षइभिर्जीवनिकारात्मा अपतिहताऽपत्याख्यातपापकर्मा नित्यं प्रशठव्यतिपातचित्तदण्डः तद्यया-प्राणातियाते यावत् परिग्रहे क्रोधे यावन्मिथ्यादर्शनशल्ये। आचार्य आह-तत्र भगवता वधकदृष्टान्तः प्रज्ञाप्तः, तद्यथा. नाम वधकः स्याद् गाथापतेर्वा गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा, क्षणं लब्ध्वा पवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामि इति सम्प्रधारयन् स किं नु नाम वधकः तस्य गाथापतेर्वा गायापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षणं लब्ध्वा प्रवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामीति संपधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा अमित्र. भूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डो भवति ? एवं व्यागीर्यमाणः समेत्य व्यागृणन्नोदकः हन्त, ? भवति । आचार्य आह यथा स वधकः तस्य गाथापते व गाथापतिपुत्रस्य वा राज्ञो वा राजपुरुषस्य वा क्षण लब्धमा प्रवेक्ष्यामि क्षणं लब्ध्वा हनिष्यामीति सम्मधारयन् दिवा वा रात्रौ वा सुप्तो वा जाग्रत् वा अमित्र भूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तइण्डः, एवमेव बालोऽपि सर्वेषां प्राणानां यावत् सर्वेषां सत्चानां दिवा वा रात्रौ वा मुमो वा जाग्रता अमित्रभूनः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डः। तद्यथा :माणातिपाते यावदमिथादर्शनशल्ये, एवं खलु भगवता आख्यातः असंयतः अविरतः अप्रतिहतापत्याख्या तपापकर्मा सक्रियः असंवृतः एकान्तदण्डः एकान्तबालः एकान्तमुप्तश्चापि भवति, स बालः अविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति पापश्च कर्म क्रियते यथा स वधक स्तस्य वा गाथापतेर्यावत् तस्य वा राजपुरुषस्य प्रत्येकं प्रत्येकं चित्तं समादाय दिवा वा रात्रौ वा सुप्तो वा जाग्रता अमित्रभूतो मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डो भवति, एवमेव बालः सर्वेषां प्राणानां यावत् सर्वेषां सवानां प्रत्येकं प्रत्येकं चित्तं समादाय दिवा वा रात्रौवा सुप्तो वा जाग्रा वा अमित्रभूतः मिथ्यासंस्थितः नित्यं प्रशठव्यतिपातचित्तदण्डो भवति ।।मू०२-६४॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy