SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. शु. अ. ४ प्रत्याख्यान क्रियोपदेशः वहए तरस गाहावइस्स वा तस्स गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं लक्षूणं पविसिस्लामि खणं लक्षूणं वहिस्सामिति पहारेमाणे दिया वा राओ वा सुत्ने वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविडवायचित्तदंडे, एवमेव बाले वि सव्वेसिं पाणाणं जाव सवेसिं सत्ताणं दिया वा राओ वा सुते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए णिच्चं पसढवि उवायवित्तदंडे, तं जहा - पाणाइत्राए जाव मिच्छादंसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयअपच्चक्रखाय पावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते यावि भवइ, से बाले अवियारमणवयणकायवक्के सुविणमवि ण पहलइ पावे य से कम्मे कज्जइ । जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सव्वेसिं पाणाणं जाव सवेसि सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिए निच्चं पसढविउवायचित्तदंडे भवइ ॥ सू० २ -- ६४॥ ४३९ छाया - तत्र ने दकः प्रज्ञापकमेवमवादीत् असता मनसा पापकेन असल्या वाचा पापिकया असता कायेन पापकेन अघ्नतोऽमनस्कस्य अविचारमनोवचनकायवाक्यस्य स्वप्नमप्यपश्यतः पापं कर्म न क्रियते । कस्य खलु हेतोः, नोदक एवं ब्रवीति - अन्यतरेण मनसा पापकेन मनःप्रत्ययिकं पापं कर्म क्रियते, अन्यतरया वाचा पापिकया वाक्प्रत्ययिकं पापं कर्म क्रियते, अन्यतरेण कायेन पापकेन શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy