SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४३२ सूत्रकृताङ्गसूत्रे सुत्ते यावि भवइ, आया अवियारमणत्रयणकायवक्के यात्रि भवइ, आया अप्पाडहयअपञ्चकखाय पावकम्मे यावि भवइ, एस खलु भगवया अक्खाए असंजए अविरए अप्पाडहयअपचचकखायपात्र कम्मे सकिरिए असंबुडे एगंतदंडे एगंतबाले एगंतसुते से बाले अवियारमणत्रयणकायवक्के सुविणमविण परसइ पात्रे य से कम्मे कज्जइ ॥ सू० १- ६३ ॥ छाया -- श्रुतं मया - आयुष्मन् तेन भगवता एवमाख्यातम् । इह खलु प्रत्या ख्यानक्रियानामाऽध्ययनं तस्य च अयमर्थः मज्ञप्तः । आत्मा अप्रत्याख्यानी अपि भवति, आत्माऽक्रिया कुशलश्चापि भवति, आत्मा मिथ्यासंस्थितश्चाऽपि भवति, आत्मा एकान्तदण्डश्चापि भवति, आत्मा - एकान्तबालाऽपि भवति, आत्मा - एका न्त सुप्तचाऽपि भवति, आत्माड - विचारमनोवचनकायवाक्यथाऽपि भवति, आत्माऽप्रतिहताऽप्रत्याख्यातपापकर्माचाऽपि भवति । एव खलु भगवता आख्यातोऽसंयतोऽविरतोऽप्रतिहताऽप्रत्या रूपात पापकर्मा सक्रियोऽसंहृत एकान्तदण्ड एकान्तबाळ एकान्तसुप्तः । स बालोऽविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति, पापं च स कर्म करोति ॥ ०१-६३ ॥ टीका - - 'मे' मया 'आउस' हे आयुष्मन् जम्बू ! 'तेगं भगवया' तेन भगवता तीर्थकरेण श्रीमहावीरस्वामिना एवमक्खायें' एवम् वक्ष्यमाणं वचः आख्यातम् - प्रतिपादितमिति 'सुर्य' श्रुतम् - श्रवणविषयीकृतम् तदेवाहं भवते कथयामि । तथाहि - 'इह खलु पञ्चकखाणकिरियाणामज्झणं' इह खलु - जिनशासने प्रत्याख्यानक्रियानामाऽध्ययनम् 'तस्स णं अयमट्ठे पण्णत्ते' तस्य क्रियानामाऽध्य टीकार्थ - सुवर्मा स्वामी जम्बू स्वामी से कहते हैं, हे आयुष्मन् जम्बू ! तीर्थकर भगवान् श्रीमहावीरस्वामी ने ऐसा प्रतिपादन किया है, मैंने सुना है । वही मैं तुम से कहता हूं । जिनशासन में प्रत्याख्यान क्रिया नामक अध्ययन कहा गया है। उस अध्ययन में यह अर्थ प्रति c. ટીંકા સુધર્માં સ્વામી જમ્મૂ સ્વામીને કહે છે—ડે જમ્મૂ તી કર ભગવાન શ્રી મહાવીર સ્વામીએ આ પ્રમાણેનું પ્રતિપાદન કર્યું છે. તે મે સાંભળ્યુ છે, એજ હુ તમેને કહું છું. આ જીનશાસનમાં પ્રત્યાખ્યાન ક્રિયા નામનું અધ્યયન કહેલ છે. તે અધ્યયનમાં આ પ્રમાણેના અર્થ પ્રતિપાદન કરેલ છે. -આત્મા પ્રત્યાખ્યાની પણ હાય છે. અર્થાત્ આત્મા પાતાના અનાદિ વિકૃત શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy