SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् सहितं तादृशम् उदाहरणार्थम् 'भुज्जो भुज्जो' भूयो भूयः-पुनः पुनरपि 'उवदंसेमि' उपदर्शयामि-निमित्तमयोजनायुपदर्शनमुखेन तादृशमर्थं भवद्भया प्रतिपादयामि 'से बेमि' तद् ब्रवीमि ॥स०७॥ मूलम्-लोयं च खलु मए अप्पाहटु समणाओ! पुक्खरिणी बुइया। कम्मं च खलु मए अप्पाहटु समणाउसो से उदए बुइए। कामभोगे य खलु मए अप्पाहटु समणाउसो ! से सेए बुइए। जण जाणवयं च खलु मए अप्पाह? समणाउसो! ते बहवे पउमवरपोंडरीए बुइए । रायाणं च खलु मए अप्पाहटु समणाउसो! से एगे महं पउमवरपोंडरीए बुइए। अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बुइया। धम्मं च खलु मए अप्पाहटु समणाउसो! से भिक्खू बुइए। धम्मतित्थं च खलु मए अप्पाहटु समणाउसो । से तीरे बुइए । धम्मकहं च खलु मए अप्पाहट्ट समणाउसो! से सद्दे बुइए । निव्वाणं च खलु मए अप्पाहटु समणाउसो! से उप्पाए बुइए। एवमेयं च खलु मए अप्पाहटु समणा. उसो! से एवमेयं बुइयं ॥सू०८॥ ___ छाया-लोकं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता। कर्म च खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! तस्या उदकमुक्तम् । कामभोगं यह है कि निमित्त और प्रयोजन आदि प्रकट करते हुए उस रहस्य को प्रतिपादन करता हूं। ऐसा मैं कहता हूं ॥७॥ તાત્પર્ય એ છે કે – નિમિત્ત અને પ્રયોજન વિગેરે પ્રગટ કરતા થકા તે રહસ્યને પ્રગટ કરું છું. એ પ્રમાણે હું કહું છું પણ श्री सूत्रain सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy