SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३४ सूत्रकृतानसूत्रे चखल मया अपाहत्य श्रमणा आयुष्मन्तः तस्याः सेय उक्तः । जनान जनपदांव खल मया अपाहत्य श्रमणा आयुष्मन्तः ! तानि बहूनि पनवरपुण्डरीकाणि उक्तानि। राजानं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! तस्या एकं महत् पावरपुण्डरीकमुक्तम् । अन्ययूधिकांश्च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! ते चत्वारः पुरुषजाता उक्ताः। धर्म च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! स मिक्षुरुक्तः । धर्मतीर्थच खलु मया अपाहृत्य श्रमणा आयुष्मन्तः। तत्तीरमुक्तम् । धर्मकथा च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! स शब्द उक्तः। निर्वाण च खल मया अपात्य श्रमणा आयुष्मन्तः ! स उत्पात उक्तः । एवमेतच्च खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! तदेतदुक्तम् ।। मू. ८॥ टीका-सर्वानेवोपस्थितान समभिलक्ष्य श्रमणा आयुष्मन्तः । इति सम्बोध्यच प्रतिज्ञातमर्थं प्रतिपादयति तीर्थकर:-'समणाउसो' हे श्रमणा:! आयुष्मन्तः ! 'लोयं च खल मए अप्पाहटु' लोकं च खलु मया अपात्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता, हे साधकः! लोकं चतुर्दशरज्ज्यात्मकमधिकृत्य एषा पुष्करिणी मया उक्ता, अयमेव लोकः यत्रानेकविधा जीवाः स्वकृतदुष्कृतसुकृतकर्मानुसारेण जायन्ते म्रियन्ते च, मृत्वा पुनः पुनराविर्भवन्ति । आविर्भवन्तोऽनेकविध दुःखा'लोयं च खलु मए' इत्यादि । कार्य-सभी उपस्थित श्रमणों को लक्ष्य करके भगवान् प्रतिज्ञात अर्थ का प्रतिपादन करते हैं-अर्थ की दुर्गमता का प्रतिपादन करने के लिए लोक को मे ने पुष्करिणी की जगह रक्खा है। तात्पर्य यह है-हे श्रमणो! इस चौदह रज्जु परिमाण वाले लोक को मैंने पुष्करिणी कहा है। यही लोक, जिस में अनेक प्रकार के जीव अपने पुण्य पापकर्म के अनुसार जन्मते और मरते हैं, मर कर पुनः प्रकट होते हैं 'लोयं च खलु मए' त्यादि ટીકાઈ–બધા ઉપસ્થિત શ્રમણને ઉદ્દેશીને ભગવાન ઉપર કહેલ વિષયના અર્થનું પ્રતિપાદન કરે છે. અર્થના દુર્ગમપણાનું પ્રતિપાદન કરવા માટે લેકને મેં પુષ્કરિણીના સ્થાને રાખેલ છે કહેલ છે. તાત્પર્ય એ છે કે—હે શમણે! આ ચૌદ રાજુ પ્રમાણવાળા લોકને મેં પુષ્કરિણી-વાવ કહી છે. એજ લેક કે જેમાં અનેક પ્રકારના જ પિતાના પુણ્ય અને પાપકર્મ પ્રમાણે જમે અને મારે છે. મરીને ફરીથી પ્રગટ થાય છે. અને અનેક પ્રકારના દુઃખને અનુભવ કરતા જોવામાં આવે श्री सूत्रांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy