SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे छाया - अथाऽपरं पुराख्यातम्, सर्वे प्राणाः सर्वाणि भूतानि सर्वे जीवाः सर्वे सच्चाः, नानाविधयोनिकाः नानाविधसम्भवाः नानाविधव्युत्क्रमाः, शरीरयोनिकाः शरीरसम्भवाः शरीरख्युः कपाः शरीराहाराः कर्मोपगाः कर्मनिदानाः कर्मगतिकाः कर्मस्थिनिकाः कर्मणा चैत्र विपर्यातमुपयन्ति । तदेवं जानीहि तदेवं ज्ञात्वा आहारगुप्तः सहितः समितः सदा यतः इतिब्रवीमि ॥०२० || ॥ द्वितीयश्रुतस्कन्धस्य आहारपरिज्ञानाम तृतीयमध्ययनं समाप्तम् ॥ ४२८ टीका - अतः परं शास्त्रकारोऽध्ययनार्थमुपसंहारन् सामान्यरूपेण सर्वपाणिनामवस्थां दर्शयित्वा साधुभिः संयमपरिपालने मनोविचेपमिति दर्शयति- 'अहावर" पुरवखायं' अथाऽपरं पुराख्यातम् - तीर्थकरेणापरमपि वस्तु पुरा प्रतिपादितम् । 'सव्वे पाणा' सर्वे प्राणाः प्राणिनः, 'सवे भूपा' सर्वाणि भूतानि 'सव्वे जीवा' सर्वे जीवाः 'सवे सत्ता' सर्वे सवाः 'णाणाविहजोणिवा' नानाविधयोनिकाःअनेकप्रकारकयोनिसमुद्भवाः, 'णाणाविहसंभवा' नानाविधसम्भगः अनेकप्रकारकयोनिषु स्थिताः, वर्तमानाः 'णाणाविबुकमा' नानाविधव्युत्क्रमाः, इहलोके ये केचन जीवाः, अनेकप्रकारकयोनिषु समुम्पद्यन्ते - तिष्ठन्ति वर्द्धन्ते च । 'सरीरजोणिया' शरीरयोनिका :- शरीरमेव योनिः - उत्पत्तिस्थानं येषां ते तथा-शरीरोत्पन्नाः - लिक्षायूकादयः । तथा-'सरीरसंभवा' शरीरसम्भवाः- शरीर एवं स्थिताः 'अहावरं पुरखायं' इत्यादि । टीकार्थ - शास्त्रकार अब अध्ययन के अर्थ का उपसंहार करते हुए सामान्य रूप से सभी प्राणियों की दशा का वर्णन करवाकर यह कहते हैं कि साधुओं को संयम का पालन करने में मन लगाना चाहिए । तीर्थकर भगवान् ने पूर्वकाल में अन्य वस्तु भी कही है। संसार के सभी प्राणी, सर्व भूत, सर्व जीव और सर्व सत्व अनेक प्रकार की योनियों में उत्पन्न होते हैं, अनेक प्रकार की योनियों में स्थित हैं और अनेक प्रकार की योनियों में वृद्धि को प्राप्त होते हैं। इन में लीख ज् 'अहावरं पुरखायं' इत्याहि ટીકા—શાસ્ત્રકાર હવે અધ્યયનના અર્થના ઉપસંહાર કરતાં સામાન્ય પણાથી પણ પ્રાણિયાની દશાનુ વર્ણન કરાવીને એ કહે છે કે—સાધુઓએ સંયમનું પાલન કરવામાં મન લગાવવુ જોઈ એ. તીર્થંકર ભગવાને પૂર્વકાળમાં અન્ય વિષય સ''ધી પણુ કથન કરેલ છે. સ‘સારના સઘળા પ્રાણિયે, સઘળા ભૂતા સઘળા જીવા અને સઘળા સત્વ અનેક પ્રકારની ચૈાનિયામાં ઉત્પન્ન થાય છે. અનેક પ્રકારની યાનિ ચામાં સ્થિત રહે છે. અને અનેક પ્રકારની ચેનિયામાં વધે છે. તેમાં લીખ, શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy