SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ४२७ मणियव्याओ गाहामो जाच सुरकंतताए विउति' एतेषु भणितव्या एता गाथाः यावत्सूर्यकान्ततया विवर्तन्ते, तत्र गोमेद्य-रत्नविशेषः, रजतम्-'चान्दीति' लोकपसिद्धम्, अङ्को रत्नविशेषः, एवं सूर्यकान्ताः सर्वेऽपि रत्नविशेषा ज्ञातव्याः। ते जीवा स्तत्तदयोनिषु समुत्पद्यन्ते 'ते जीवा तेसिं णाणाविहाणं तसथावसणं पाणाणं सिणेहमाहारे ति' ते जीवा स्तेषां नानाविधानां त्रसस्थावराणां जीवाना स्नेहमाहारयन्ति । 'ते जीवा आहारेति पुढवीसरीरं जाव संत' ते जीवा आहार. यन्ति पृथिवीशरीरं यावत् स्यात् । 'वरे वि य णं ते सिं तसथावरजोणियाणं पुढवीणं जाव मूरकंताणं' अपराण्यपि खलु तेषां उसस्थावरयोनिकानां पृथिवीनाम् यावत्सूर्यकान्तानाम् । 'सरीरा' शरीराणि 'णाणावण्णा जाव मक्खायं' नानावर्णानि यावदाख्यातानि सेसा तिणि आलावगा जहा उदगा' शेषास्त्रय आलापकाः, यथोदकानाम्-पृथिवीकायाः१, पृथिवीयोनिकपृथिवीकाया:२, पृथिवीयोनिकासकायाः३, उदकरत् त्रय आलापकाः वेदितव्याः ॥१९-६१॥ मूलम्-अहावरं पुरक्खायं सम्वे पाणा सव्वे भूया सव्वे जीवा सवे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविह वुकमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगइया कम्मठिइया कम्मणा चेव विप्परियासमवेति। से एवमायाणाहि से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए त्ति बेमि ॥सू०२०॥ ॥बियसुयक्खंधस्स आहारपरिणगा णाम तईयमज्झयणं समत्तं॥ ___ इन गाथाओं में जिनका उल्लेख किया गया है, इन सब सूर्य कान्त पर्यन्त योनियों में उत्पन्न होनेवाले जीव पृथ्वीकाय हैं । वे जीव नाना प्रकार के त्रस और स्थावर जीवों के स्नेह का आहार करते हैं। वे पृथ्वीकाय आदि का भी आहार करते हैं। उन त्रस स्थावरयोनिक पृथ्वी जीवों के अन्य भी नाना वर्ण रस गंघ स्पर्श वाले शरीर कहे गए हैं, उन्हीं के अनुसार जानना चाहिए ॥१९॥ આ ગાથાઓમાં જેનો ઉલ્લેખ કરવામાં આવેલ છે. તે બધા સૂર્ય કાન્ત સુધીની પેનિયામાં ઉન્ન થવાવાળા પૃથ્વીકાય છે. તે જીવે અનેક પ્રકારના ત્રસ અને સ્થાવર જીવોના સનેહનો આહાર કરે છે તેઓ પૃથ્વીકાય વિગેરેને પણ આહાર કરે છે. તે ત્રણ સ્થાવર યોનિ વાળા પૃથ્વી કાય જીવના બીજા પણ અનેક વર્ણ, ગંધ, રસ, અને સ્પર્શવાળા શરીર કહા છે. તે પ્રમાણે સમજવા. સૂ૦ ૧૯ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy