SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४२० सूत्रकृताङ्गसूत्रे पाणाणं सरीरसु सचित्तेसु वा अचित्तेसु वा वाउकायत्ताए विउ. दृति, जहा अगणीणं तहा भाणियठवा, चत्तारि गमा।सू.१८०६०। ___छाया- अथाऽपरं पुराख्यातमिहैकतये सत्त्वाः नानाविधयोनिकाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां सस्थावराणां प्राणानां शरीरेषु सचिः तेषु वा अवित्तेषु वा अग्निकायतया विवर्तते । ते जीवास्तेषां नानाविधानां बसस्थावराणां प्राणानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानामग्नीनां शरीराणि नाना. वर्णानि यावदाख्यातानि । शेषास्त्रय आलापकाः यथोदकानाम् । अथाऽपरं पुराख्यातमिहै कतये सत्त्वाः नानाविधयोनिकानां यावत् कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधानां सस्थावराणां प्राणानां शरीरेषु सचित्तेषु वा अचित्तेषु वा वायु. कायतया विवर्तन्ते, यथाऽानीनां तथा भणितव्याश्चत्वारो गमाः॥०१८-६०॥ टीका-सम्पति-अग्निकायाजीवानां स्वरूपमाह-'अहावरे' इत्यादि। 'अहावरं पुरक्खायं' अथापरं पुराख्यातम्, अपरोऽपि प्रकारो जीवानां प्रतिपादित रतीर्थकरेण । 'इहेगइया सत्ता णाणाविह नोणिया जाव कम्मणिपाणेणं तस्थ वुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अवित्तेसु वा अगणिका. यत्ताए विउति' इहैकतये सत्याः-प्राणिनः नानाविधयोनिकाः-नानाविधयोनिषु समुत्पन्नाः अग्निकायाः यावत्कर्मनिदानेन-पूर्वपूर्वजन्नसम्यादितकर्मप्रेरणया तत्र सम्भवास्तत्र वर्द्धनशीलाः कर्मवश गाः तत्र व्यु-क्रमाः-बर्द्ध नशीलाः नानाविधानाम: नेकपकारकाणां त्रसस्थावराणां माणानां शरीरेषु सचित्तेषु वा अचित्तेषु वा परस्परं 'अहावरं पुरक्खायं' इत्यादि। टीकार्थ-अब अग्निकायिक जीवों का स्वरूप कहते हैं। तीर्थंकर भगवान् ने जीवों का एक अन्य प्रकार भी कहा है। कोई कोई जीव अनेक योनिक अग्निकाय के होते हैं। वे कर्म के वशीभूत होकर अनेक योनियों में उत्पन्न होते हैं, वहां स्थित रहते हैं और वहां बढ़ते हैं। वे नाना प्रकार के बस और स्थावर प्राणियों के हाथी के दांत आदि अहावर पुरक्खाय' त्यादि ટીકાર્થ–-હવે અગ્નિકાયવાળા જીનું સ્વરૂપ બતાવવામાં આવે છે. તીર્થકર ભગવાને જીવેને એક બીજો પ્રકાર પણ કહેલ છે કઈ કઈ જવા અનેક નિવાળા અગ્નિકાયના હોય છે. તેઓ કમને વશ થઈને અનેક નિમાં ઉત્પન્ન થાય છે. ત્યાં સ્થિત રહે છે. અને ત્યાં જ વધે છે. તેઓ અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણિયોના હાથીના દાંત વિગેરે સચિત્ત શરી. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy