SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४२१ युध्यमानानां पञ्चन्द्रियहस्तिमहिषादीनां दन्तशङ्गादिषु, अचित्तेपु वा घर्षितास्थिपस्तरादौ अग्निकायतया विवर्तन्ते-अग्निकायरूपेण समुत्पद्यन्ते, इति प्रत्यक्षपमाणम् । इह लोके कियन्तो जीवाः पूर्वभवे नानाविधयोनिषु समुत्पद्य, तत्र सम्पादितकर्मबले नाऽने कप्रकारकत्रसस्थावराणां सचित्ताऽचित्तदेहेषु-अग्निकायस्वरूपेण समुत्पद्यन्ते इत्यर्थः । 'ते जीवा तेसिं जाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति' ते जीवास्तेषां नानाविधानां त्रसस्थावराणां प्राणानां स्नेह माहारयन्ति । अनेकमकारकत्रसादिजीवानां स्नेहभावमाहारयन्ति, 'ते जीया आहारेति पुढबीसरीरं जाव संत' ते जीवा आहारयन्ति पृथिवी शरीरं यावत्स्यात्-पृथिव्यादीनां शरीरमपि आहारयन्ति आहार्य च तानि शरीराणि स्वस्वरूपे परिणमयन्ति । 'अवरेऽ वि य णं तेसिं तसथानोणियाणं अगणीण सरोरा णाणावण्णा जाव मकवायं' तेषां त्रसस्थावायोनिकानामप्तिकायानी जीवानाम् अपराण्यपि च खलु शरीराणि नानावर्णादियुक्तानि भवन्तीति तीर्थकृताऽऽख्यातानि । 'सेसा विनि आलायगा जहा उदगाणं' शेपास्त्रय आलापका यथा उदकानाम् । तथाहियथा वायुयोनिका अप्कायाः १, उदकयोनिका उदकजीवाः २, उदकयोनिकाः सचित्त शरीरों मे तथा घिसे हुए पाषाण आदि अचित्त शरीरों में अग्निकाय के रूप में उत्पन्न होते हैं । वे जीव अनेक प्रकार के त्रस और स्थावर प्राणियों के स्नेह रस का आहार करते हैं और पृथ्वी आदि के शरीरों का भी आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत करते हैं। उन अनेक त्रत्त स्थावरयोनिक अग्निकाय के जीवों के ओर भी नाना वर्ण, रस, गंध और स्पर्श वाले शरीर होते हैं, ऐसा तीर्थंकर भगवान ने कहा है।। शेष तीन आलापक उदक जीवों के समान समझना चाहिए। अर्थात् जैसे वायुयोनिक अपकाय, उदकयोनिक उदकजीव, उदकयोनिक त्रस માં તથા ઘસવામાં આવેલા પત્થર વિગેરે અચિત્ત પદાર્થોમાં અગ્નિકાય પણાથી ઉત્પન્ન થાય છે. તે જ અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણીચેના નેહ રસને આહાર કરે છે. અને પૃથ્વી વિગેરેના શરીરોને પણ આહાર કરે છે. અને તે આહારને પિતાના શરીર રૂપે પરિણુમાવી દે છે તે અનેક ત્રસ અને સ્થાવર નિવાળા અગ્નિકાયના જીવોના બીજા પણ અનેક વર્ષે ગંધ રસ અને સ્પર્શ વાળા શરીરો હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે. બાકીના ત્રણ આલાપક ઉદક-પાણીના જે પ્રમાણે સમજી લેવા. અર્થાત્ જેમ વાયુનિવાળા, અપૂકાય ઉદનિક ઉદકજી, ઉદનિક ત્રસ જીવે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy