SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ११९ उदकयोनिकेदकेषु त्रसपाणतया विवर्तन्ते । तिष्ठन्त्यस्मिल्लोकेऽने के जीवाः स्वकृतपुराकृतकमवशगाः सन्तो वसन्त उदकयोनिके पूदकेषु समागतयन्तस्तत्रउदकयोनिकेषु उद केषु वसनीवरूपेण समुत्पन्नाः। ते जीवा तेसिं उदगजोणि. याण उदगाणं सिणेहमाहारेति' ते-उदकयोनिका जीना स्तेषामेव उदक योनि कानामुदकानां स्नेहमाहारयन्ति-स्नेह-स्निग्ध भावमाहारयनि । 'ते जीवा आहा. रयन्ति पुढवीसरीरं जाव सं' ते जीचा आहारयन्ति पृथिवीशरीरं यावत्स्यात् । 'ते-उदकयोनिका उदके स्थिताः त्रसजीवाः पृथिव्यादीनामपि शरीर भक्षयन्ति, 'अवरे वि य णं तेसिं उदगजोणियाणं तसाणाणं सरीरा णाणावण्णा जाव मक्खाय' अपराण्यपि च खलु तेषामुदकयोनिकानां त्रमाणानां शरीराणि नानावर्णानि यातदाख्यातानि, नानावर्णगन्धरसस्पर्शयुक्तानि भवन्तीति तीर्थकृता आख्यातानि प्रतिपादितानि ॥ मू०१७-५९॥ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा गाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउति ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहाति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अगगीणं सरीरा णाणावण्णा जाव मक्खायं, सेसा तिन्नि आलाक्गा जहा उदगाणं । अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणियाणं जाव कम्मणियाणेणं तत्थ वुक्कमा, णाणाविहाणं तसथावराणं होते हैं। वे जीव उदकयोनिक उदक के स्नेह का आहार करते हैं। वे पृथ्वी आदि के शरीर का भी आहार करते हैं। उन उदकयोनिक त्रस प्राणियों के नाना वर्ण रस गंध स्पर्श वाले नाना शरीर होते हैं। ऐसा तीर्थंकर भगवान ने कहा है ॥१७॥ ઉદકના નેહને આહાર કરે છે. તેઓ પૃથ્વી વિગેરેના શરીરનો પણ આહાર કરે છે. તે ઉદનિક ત્રસ પ્રાણિયાના અનેક વર્ણ, ગંધ, રસ અને સ્પર્શ વાળા અનેક શરીરે હોય છે. એ પ્રમાણે તીર્થંકર ભગવાને કહ્યું છે. સૂત્ર ના श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy