SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूत्रे धान्योपरि विद्यमानं जलादिबिन्दुः, 'सुद्धोदए' शुद्धोकम्-सामान्य जलम् 'ते जीवा तेसि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेति' ते-वायुयोनिका अका. यिका स्तेषां नानाविधानां सस्थावराणां प्राणानां स्निग्धभावमाहारयन्ति । 'ते जीवा आहारेति पुढवीसरीरं जाव संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावत्स्यात, तेषां शरीरमचित्तं कुर्वन्ति विनष्टं तच्छरीरं पूर्वाद्याहारितं विपरिणामितम् आत्मस्वरूपं कृतं भवति, 'अवरे वि य ' अपराण्यपि च खलु 'तेसिं तसथावर• जोणियाणं ओसाण जाव सुद्धोदगाणं सरीरा णाणारणा जाव मक्खायं तेषां त्रस स्थावरयोनिकानामवश्यायानां हिममहिकाकरकहरतनुकानां शुद्धोदकानां शरीराणि नानावर्ण-रसगन्धस्पर्शयुक्तानि भवन्तीति आख्यातानि भगवता तीर्थकृतेति। वायुयोनिकाऽकायान्-जीवानुपदर्य अयोनिकान् अप्कायदेवोपनान्अकायान् जीवान् दर्शयितुमाह-'अहावरं' इत्यादि । 'अहावरं पुरक्खाय' अथा. ऽपर पुराख्यातम् 'इहेगइया सत्ता' इहैकतये सत्ताः -इह-अस्मिन् लोके सत्चाः -जीवाः 'उदगजोणिया' उदकयोनिका:-उदकं-जलमेव विद्यते योनिः-उत्पत्ति(सामान्य जल) ये वायुयोनिक अप्काय के जीव नाना प्रकार के त्रस और स्थावर प्राणियों के स्नेह (रस) का आहार करते हैं । पृथ्वीकाय आदि के शरीरों का भी आहार करते हैं। उनके शरीर को अचित्त बना देते हैं और वह उनके शरीर के रूप में परिणत हो जाता है। उन ओस यावत् शुद्धोदक जीवोंके शरीर नाना वर्ण, रस, गंध और स्पर्श से युक्त होते हैं, ऐसा तीर्थंकर भावान ने कहा है। 'अहावरं पुरक्खाय' इत्यादि। वायुयोनिक अपूकाय जीवों का स्वरूप दिखला कर अप्काययो. निक अप्काय के जीवों का निरूपण करते हैं। इस संसार में कोई कोई अप्काय के जीव अप्काययोनिक होते हैं। उनकी अप्काय से શુદ્ધોદક (સામાન્ય જલ) આ બધા વાયુનિક અપકાયના છે અનેક પ્રકારના ત્રસ અને સ્થાવર પ્રાણિયોના નેહ-(રસ) ને આહાર કરે છે. પૃથ્વીકાય વિગેરેના શરીરને પણ આહાર કરે છે. તેમના શરીરને અચિત્ત બનાવી દે છે. અને તે તેના શરીર રૂપે પરિત થઈ જાય છે. તે એસ યાવત શુદ્ધદક સુધીના જીવોના શરીરને અનેક વર્ણ, રસ, ગંધ, અને સ્પર્શથી યુક્ત હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહ્યું છે. 'अहावर पुरक्खायं' त्यादि વાયુયોનિક અપૂકાયનું સ્વરૂપ બતાવીને હવે અપૂકાય યોનિ વાળા અપકાયના જનું નિરૂપણ કરવામાં આવે છે. આ સંસારમાં કઈ કોઈ અપકાયના જીવો અપૂકાય નિવાળા હોય છે. તેઓની ઉત્પત્તિ અપ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy