SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ४१५ 'सरीरेसु सचित्तेसु वा अचित्तेसु वा' शरीरेषु सचित्तेषु वा अचित्तेषु वा वायुयो निकाकायरूपेण समुत्पद्यन्ते । 'तं सरीरगं वायसंसिद्ध वा वायसंगहियं वा, बायपरिग्गहियं वा' तच्छरीरं वातसंसिद्धं वा वातेन निष्पन्नं वा, वात संगृहीतं वा वातपरिगृहीतं वा, तदप्कायशरीरं वायुना उत्ादितं सोऽप्कायो वात जनित इत्यर्थः अतोऽकायस्योपादानकारणं वायुरेव, वायुना तद्द्वारेण संगृहीत वायुद्वारेणैव धारितमपि भवति । अत एव-'उछ्याएमु उद्दमागी भवइ, अहेवापसु अहेमागी भवइ, तिरियवाएसु तिरियभागी भाइ' तदफायशरीरम् ऊर्ध्वगतेषु उप्रभागि भवति, अधोवातेषु अयोभागि भवति, तिर्यग्वातेषु तिर्यग्भागि भवति, इत्यादि, एवमग्रेऽपि-वायुकारणकं तच्छरीरमिति निर्गीयते । 'तं जहा' तद्यथा-'ओसा' अश्याय:-'ओस' इति लोके प्रसिद्धम् 'हिम' हिप्रकः 'हिमम्' इति लोकपसिद्धम्, 'भहिया' सहिका-अल्पजलवृष्टिजलतुपारश्च 'करए' 'करकःकठिनमेघोदकम् 'ओला' इति प्रसिद्धम् 'हरतणुए' हरतनुका-ह-यादि होते हैं। वे घस और स्थावर प्राणियों के चित्त और अचित्त शरीरों में अप्काय रूप से उत्पन्न होते हैं। उनका शरीर वायुकाय से बना हुआ और वायुकाय के द्वारा संगृहीत होता है। वायुकाप ही उनके शरीर को धारण करता है। इसी कारण अप्काय का वह शरीर वायु के ऊपर जाने पर ऊंचा जाता है, वायु के नीचे जाने पर नीचे जाता है और वायु के तिछे जाने पर तिर्छा जाता है। इससे यह निर्णय होता है कि अपकाय का वह शरीर वायुकारणक होता है। वायुयोनिक अपूकाय के जीव ये हैं। ओस, हिम, महिका अर्थात् पाँच रंग की धूमिका (धूवर), ओला, हरतनुक (धान्य के पौधों पर विद्यमान जलविन्दु) शुद्धोदक સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં અપકાય પણુથી ઉત્પન્ન થાય છે. તેના શરીરે વાયુકાયથી બનેલા અને વાયુકાય દ્વારા ગ્રહણ કરાયેલા હોય છે. વાયુકાય જ તેના શરીરને ધારણ કરે છે. એજ કારણે અપકાયનાં તે શરીરે વાયુ ઉપર જતાં ઉંચે જાય છે. અને વાયુ નીચે જાય ત્યારે નીચે જાય છે. અને વાયુ તિ જાય ત્યારે તિર્થી-(વાંકા ચુકા) જાય છે. આનાથી એ નિર્ણય થાય છે કે-અપકાયનું તે શરીર વાયુ કારણક વાળું હોય છે. વાયુનિક અપકાયના જીવે આ છે.-ઓસ, હીમ, મહિકા (ધુમ્મસ) અર્થાત પાંચ રંગની પૂમિકા એલા હતyક (અનાજના ફૂલે પર રહેનારા જલબિંદુ) श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy