SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४१४ सूत्रकृताङ्गसूत्रे योनिका नामुदकानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अवराण्यपि च खलु तेषाम् उदकयोनिकानामुदकानां शरीराणि नानवर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातम् इहैकतये सत्त्वाः उदकयोनिकानां यावत् कर्मनिदानेन तत्र व्युत्क्रमाः उदकयोनि के पूद केषु समाणतया विवर्तन्ते । ते जीवा स्तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, ते जीवाः आहारयन्ति पृथिवीशरीरं यावत् स्यात् अपरापि च खलु तेषामुदकयो निकानां त्राणानां शरीराणि नानावर्णानि यावदाख्यातानि ॥सू०१७-५७॥ टीका -' इह खलु संसारे अनेके जीवाः पूर्वकृतकर्मवशगा, वायुयोनिका अकाये समुत्पयन्ते यथा - अवश्याय हिमक महिकादयः, तेषामेव जीवानामिह प्रकरणे स्वरूपं निरूप्यते । 'अहा बरं पुरक्खायें' अथाऽपरं पुराख्यातम्. तीर्थकरेति शेषः, 'इहे गइया' इहेकतये 'सत्ता' सखाः - पाणिनः णाणाविद्दजोणिया ' नानाविधयोनिका :- अनेक प्रकारकयोनिषु समुत्पन्नाः सन्तः 'जान' यावत् 'कम्म णियाणेण तत्थ बुकमा 'कर्मनिदानेन तत्र व्युत्क्रमाः - स्वकृतकर्मनिमित्तेन तत्र - वायुयोनिकाऽष्काये समुत्पन्ना स्तत्रैव स्थिता स्तत्रैव वर्द्धनशीलाः, वायुयोनिकाऽपकाये समुत्पच्यन्ते जीवाः 'णाणाविहाणं तस्थावराणं पाणाणं' नानाविधानां श्रसस्थावराणां प्राणानाम्, तत्र मण्डूकादयस्त्रसाः, लवणहरितादयः स्थावरास्तेषां प्राणिनाम् 'अहावरं पुरक्खायं' इत्यादि ! टीकार्थ -- इस संसार में अनेक जीव पूर्वकृत कर्म के अधीन होकर वायुयोनिक अकाय में उत्पन्न होते हैं, जैसे अवश्याय महिका आदि इस प्रकरण में उन्हीं का स्वरूप कहा जाएगा। तीर्थकर भगवान् ने कहा है कि इस लोक में कोई कोई जीव विविध प्रकार की योनियों में उत्पन्न होते हुए कर्म के उदय से वायुयोनिक अपकाय में आते हैं। वे वहीं स्थित होते और वृद्धि को प्राप्त 'अहावर पुरखाय' इत्यादि टीडार्थ - --આ સસારમાં અનેક જીવે પહેલાં કરેલા કને આધીન થઈ તે વાયુયેાનિક અકાયમાં ઉત્પન્ન થાય છે, જેમકે—અવશ્યાય મહિકા ઝાકળ આદિ મા પ્રકરણમાં તેએના વિશેજ કથન કરવામાં આવશે તીર્થંકર ભગવાને કહ્યું કે—આ લેાકમાં કાઈ કોઈ જીવા અનેક પ્રકા રની ચાતિયામાં ઉત્પન્ન થતા થકા કર્મના ઉદયથી વાયુયેાનિક અકાયમાં આવે છે. તેઓ ત્યાંજ સ્થિત હાય છે. અને વૃદ્ધિ પામે છે. તે ત્રસ અને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy