SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् र ४१३ अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थ वुकमा उदगजोणिएसु उदएसु उदगत्ताए विउटृति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारांति, ते जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं उदगजोणियाणं उदगाणं सरीरा णागावण्णा जाव मक्खायं । अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थ वुकमा उदगजोणिएसु उदएसु तस. पाणत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारंति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा जाणावण्णा जाव मक्खायं ॥सू० १७१५७॥ छाया-अथाऽपरं पुराख्यातम् इहैकतये सत्त्वाः नानाविधयोनिका यावत् कर्मनिदानेन तत्र व्युत्क्रमाः नानाविधानां त्रसस्थावराणां प्राणानां शरीरेषु सचित्तेषु वा अवितेबु वा तच्छरीरं वातससिद्धं वा वातसंगृहीतं वा वातपरिगृहीतं वा ऊर्धधातेषु ऊर्श्वभागी भवति, अधोवातेषु अधोभागी भवति, तिर्यग्वातेषु तिर्यग्भागी भवति तद्यथा-अवश्यायः हिमका महिका करकः हरतनुकः शुद्धोदकम्, ते जीवास्तेषां नानाविधानां त्रस स्थावराणां माणानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां त्रसस्थावरयोनि. कानाम् अवश्यायानां यावच्छुद्धोदकानां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातम् इहैतकये सत्त्वाः उदकयोनिकाः उदकसम्भवा यावत् कर्मनिदानेन तत्र व्युत्क्रमाः त्रसस्थावरयोनिकेषु उदकेषु उदकतया विवर्तन्ते । ते जीवा रतेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, अपराण्यपि च खलु तेषां त्रसस्थावरयोनिकानामुदकानां शरीराणि नानावर्णानि यावदाख्यातानि । अथाऽपरं पुराख्यातम् इहैकतये सत्त्वाः उदकयोनिकानां यावतकर्मनिदानेन तत्र व्युत्क्रमाः उदकयोनिकेपूदकेषु उदकतया विवर्तन्ते ते जीवा स्तेषामुदक श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy