SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४१२ सूत्रकृताङ्गसूत्रे जीवा जायन्ते 'एवं खुरदुगताए' एवं चर्मकीटतया-अनेनैव प्रकारेण गोमहि. पादिशरीरेष्वपि चर्मकीटनया बहवो जीवाः समुत्पधन्ते विकलेन्द्रियाः स्वकर्मकृतपापफलभोगायेति ।।सू०१६-५८॥ मूलम्-अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पागाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं वा उडवाएसु उङ्कभागी भवइ अहे वाएसु अहेभागी भवइ तिरियवाएसु तिरिय. भागी भवइ, तं जहा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं जाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जाव मक्खायं। ____ अहावरं पुरक्खायं इहेगइया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थ बुकमा तसथावरजोगिएसु उदएसु उदगत्ताए विउद्वंति, ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जाव मक्खायं । प्रकार मल मूत्र से भी विकलेन्द्रिय जीवों की उत्पत्ति होती है। गाय भैस आदि के शरीर में भी चर्मकीट रूप में बहुत से विकलेन्द्रिय जीव उत्पन्न होते हैं और अपने कर्मों का फल भोगते हैं ॥१६॥ શરીરે હોય છે. એ જ પ્રમાણે મલ, મૂત્રથી પણ વિકલેન્દ્રિય જીવની ઉત્પત્તિ થાય છે. ગાય, ભેંસ વિગેરેના શરીરમાં પણ ચર્મકીટ પણાથી ઘણા એવા વિકલે. ન્દ્રિય જીવ ઉત્પન્ન થાય છે. અને પિતાના કર્મોનું ફળ ભેગવે છે. સૂ૦૧દા श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy