SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. थु. अ. ३ आहारपरिज्ञानिरूपणम् स्वास्तदुपक्रमाः यूकादि जीवाः 'कम्मोवगा' कर्मोपगाः- पूर्वकृतकर्मानुगामिनः सन्तः 'कम्मनियाणेणं' कर्मनिदानेन - कर्मनिमित्तेन 'तस्थ बुकमा ' तत्र व्युत्क्रमाःअनेकप्रकारकयोनिषु समुत्पन्नास्तत्रैव स्थिताः तत्रैव वृद्धिं प्राप्तवन्तः स्वकृतकर्मानु गामिनः कर्मवलादेव अनेकविधयोनिषु जायन्ते । 'णाणाविहाणं तस्थावराणं पोग्गलाणं' नानाविधानां त्रसस्थावराणां पुद्गलानाम् 'सरीरे वा सचित्ते वा अचित्ते वा' शरीरेषु वा - सवित्तेषु वा अचित्तेषु वा 'अणुसूयत्ताए विउति' अनुस्यूततया विवर्तन्ते ते जीवा अनेकप्रकारकत्र सस्थावराणां सचिताऽचितदेहेषु आश्रिताः समुत्पद्यन्ते । 'ते जीवा तेसि णाणाविद्वाणं तस्थावराणं पाणाणं सिणेहमाहारेति' ते यूकादयो जीवाः तेषां नानाविधानां सस्थावराणां प्राणिनां स्नेहमाहारयन्ति, 'ते जीवा आहारेति पुढवीसरीरं जाव संत' ते यूकादयो जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, ते पृथिव्यादि जीवानामपि शरीराणि भक्षयन्ति भक्षयित्वा च कालेन स्वस्वरूपे परिणमयन्ति, 'अवरेऽधि य णं' अपराण्यपि च खल 'तेर्सि' तेषाम् ' तसथावरजोणियाणं' सस्थावर योनिकानाम् - यूकादिविकलेन्द्रि यजीवानाम् 'अणुसूपगाणं' अनुस्यूतकानाम् तदाश्रिततया स्थितिकानाम् 'सरीरा' शरीराणि 'णाणावण्णा' नानावर्णानि 'जाव मक्खायें' यावदाख्यतानि ' एवं दुखसंभवत्ताए' एवं दुरूपसम्भवतया - अनेनैव प्रकारेण मूत्रपुरीषेोऽपि विकलेन्द्रिय ४११ अनेक प्रकार की योनियों में स्थित होते हैं और अनेक प्रकार की योनियों में बढते हैं। अपने अपने पूर्वकून कर्मानुगामी होकर कर्म के अनुसार ही वहां उनकी उत्पत्ति, स्थिति और वृद्धि होती है। वे नाना प्रकार के त्रस और स्थावर जीवों के सचित्त और अचित्त कलेवरों मैं उत्पन्न होते हैं और अनेक विध स स्थावर प्राणियों के स्नेह का आहार करते हैं । वे जू आदि विकलेन्द्रिय जीव उनके शरीरों का भी आहार करते हैं और उन्हें अपने शरीर के रूप में परिणत कर लेते है । उनके नाना वर्ण आदि से युक्त अनेक प्रकार के शरीर होते हैं। इसी પેાતાના પૂર્વોક્ત કર્મોનુગામી થઈને ક્રમ પ્રમાણે જ ત્યાં તેની ઉત્પત્તિ, સ્થિતિ અને વૃદ્ધિ થાય છે. તેઓ અનેક પ્રકારના ત્રસ અને સ્થાવર જીવાના सचित्त भने यत्ति सेवरे (शरीशे) भां उत्पन्न थाय छे भने भने - રના ત્રસ અને સ્થાવર પ્રાણિયાના સ્નેહના આહાર કરે છે. તે જૂ' વિગેરે વિકલેન્દ્રિય જીવે તેઓના શરીરોના પશુ આહાર કરે છે. અને તેને પેાતાના શરીરના રૂપમાં પરિણમાવે છે. તેમના અનેક વણુ વિગેરેથી યુક્ત અનેક પ્રકારના श्री सूत्र तांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy