________________
सूत्रकृतानने माणानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवी शरीरं यावत् स्यात् । अपराण्यपि च खलु तेषां सस्थावर मोनिकानामनुस्यूतकानां शरीराणि नानावर्णानि यावदारूयातानि । एवं दुरूपसम्भवतया एवं चमकीटनया सुप१६-५८॥
टीका--पञ्चेन्द्रियमाणिनां स्वरूपं दर्शयित्वा-विकले न्द्रियस्वरूपमाह-'अहा. वर' इत्यादि । ये जीवात्र सस्थावराणां सचित्ताऽचित्तदेहेषु समुत्पद्य तान्याश्रिस्य स्थितिमन्तो भवन्ति-वर्द्धन्ते च, तेषां जीवानां विकलेन्द्रियाणामिह प्रकरणे निरूपणं भवति । 'अहावरं' अथाऽपरम् 'पुरवसायं पुराख्यातं तीर्थकरेण, पूर्व स्मिन् काले तीर्थकरा अन्यविधजीववर्णनं कृत न्तः, 'इहेगइया सत्ता णाणाविह जेणिया' इहैकतये सस्था यूकालिक्षादयो जोगः नानाविधयोनिका:-अनेकपका. स्कयोनिषु समुत्पद्यमाना भवन्ति णाणाविहसंववा' नानाविध सम्भाः , तथाऽनेक प्रकारकयोनिषु स्थिता भवन्ति । 'गाणाविहवुकमा' नानाविधव्युत्क्रमाः अनेक प्रकारकयोनिष्वेव विवर्द्धन्ते । 'तज्जोणिया तरसंभवा तदुकमा' तद्योनिकास्त
'अहावरं पुरक्खायं' इत्यादि।
टीकार्थ-पंचेन्द्रिय जीवों का स्वरूप दिखला कर अब विकलेन्द्रिय जीवों का स्वरूप कहते हैं। जो जीव त्रस और स्थावर प्राणियों के सचित्त
और अचित्त शरीरों में उत्पन्न होकर उन्हीं के आश्रय में रहते हैं और बढते हैं, उन्हीं विकलेन्द्रिय जीवों का यहां निरूपण किया गया है।
पूर्वकाल में तीर्थ करों ने अन्य प्रकार के प्राणियों का भी कथन किया है। कोई कोई जीव, जैसे जू, लीख आदि अनेक प्रकार की योनियों वाले होते हैं। वे अनेक प्रकार की योनियों में उत्पन्न होते हैं, _ 'अहावरं पुरक्खाय' या
ટીકાર્થ–પંચેન્દ્રિય નું સ્વરૂપ બતાવીને હવે વિકસેન્દ્રિય જીવેનું સ્વરૂપ બતાવવામાં આવે છે.-જે જીવ ત્રસ અને સ્થાવર પ્રાણિના સચિત્ત અને અચિત્ત શરીરમાં ઉત્પન્ન થઈને તેઓના જ આશ્રયથી રહે છે. અને વધે છે. તે વિકસેન્દ્રિય જીવેનું અહિયાં નિરૂપણ કરવામાં આવે છે.
પૂર્વકાળમાં તીર્થકરોએ અન્ય પ્રકારના પ્રાણોનું પણ કથન કરેલ છે. કઈ કઈ જીવ જેમકે જૂ લીખ, વિગેરે અનેક પ્રકારની નિવાળા હોય છે. તેઓ અનેક પ્રકારની નિમાં ઉત્પન થાય છે. અનેક પ્રકારની નિચામાં સ્થિત રહે છે. અને અનેક પ્રકારની નિયોમાં વધે છે, અને પિત
શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪