SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ मार्थबोधिनी टीका द्वि. ध्रु. अ. ३ आहारपरिज्ञानिरूपणम् ४०९ शरीराणि स्व स्वरूपेण परिणमयन्ति, अत्रापि उरः परिसर्पमकरणं द्रष्टव्यम्, 'अवरेsai' अपराण्यपि च खलु 'तेसिं' तेषाम् 'णाणाविहाणं' नानाविधा नाम् 'खचरपंचिदियतिरिक्खजोणियाणं' खचरपञ्चेन्द्रिय तिर्यग्योनिकानाम्, 'चम्मपक्खी' चर्मपक्षिणाम् 'जाव मक्खायें' यावल्लोमपक्षिसमुद्रविततानामाख्यातानि तेषां पक्षिणामपराण्यपि नानावर्णरसगन्धस्पर्शयुक्तानि शरीराणि भवन्तीति तीर्थकृता प्रतिपादितानि, अन्यत्सर्वे पूर्व दिशाऽव सेयम् इति ॥०१५ ||५७|| मूलम् - अहावरं पुरक्खायं इहेगइया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसु वा अचित्तेसु वा अणुसूयत्ताए विउति, ते जीवा तेसिं णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढवीसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावण्णा जाव मक्खायं । एवं दुरुवसंभवत्ताए, एवं खुरदुगत्ताए | सू० १६ ५८ ॥ छाया - अथाऽपरं पुराख्यातमिह के सच्चाः नानाविधयोनिकाः नानाविधसम्भवाः नानाविधव्युत्क्रमाः, तद्योनिका स्तत्सम्भवा स्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, नानाविधानां त्रसस्थावराणां पुद्गलानां शरीरेषु वा सचितेषु वा अचित्तेषु वा अनुस्यूततया विवर्तन्ते, ते जीवा स्तेषां नानाविधानां त्रतस्थावराणां के रूप में परिणत करते हैं। यह सब कथन भी उरः परिसर्प के कथन के अनुसार ही समझना चाहिए। इन चर्मपक्षियों, लोमपक्षियों, समुदुगपक्षियों के अर्थात् खेचर पंचेन्द्रिय तिर्यंचों के नाना वर्ण, रस, गंध और स्पर्श वाले अनेक शरीर तीर्थंकर भगवान् ने कहे हैं ॥१५॥ રૂપે પરિણમાવે છે. આ સઘળું કથન પણુઉર:પરિસર્પના કથન પ્રમાણે જ સમજી લેવું જોઇએ. આ ચ પક્ષિયા, લેામ પક્ષિય, સમુદ્ગ પક્ષિયો તથા વિતત પક્ષિયોના અર્થાત્ ખેચર પંચેન્દ્રિય તિય ચાના અનેક વ; રસ ગધ અને સ્પવાળા અનેક શરીરો તીથકર ભગવાને કહ્યા છે. સૂ૦ ૧૫। શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy