SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ કo૮ सूत्रकृताङ्गसूत्रे 'चम्पक्खीणं' चर्मपक्षिणाम् चमगादर' इति लोके पसिद्धानाम् 'लोमपक्खीणं' लोमपक्षिणाम् , लोमैव प्रधानं येषां तादृशानां गगतचरकाकगृद्धादीनाम् , 'समुग्गपक्खी' समुद्गपक्षिणाम् 'विततपक्खीणं' विनतपक्षिणाम् , एतेषां विभिन्न पक्षिणामुत्पत्तिविषये तीर्थकृता एवं कयितम् । तथाहि-तैमि च णं अहावीएणं अहावगासेणं' तेषां च खलु चर्मपक्षिपभृतिकानां यथाबीजेन यथावकाशेन इत्थीए' स्त्रिया पुरुषस्य वा समुत्पत्ति भवतीति। 'जहा उरपरिसप्पाणं' यथोरः परिसगां तथैवेहाऽपि सर्व बोध्यम् । 'णाणतं' आज्ञप्तम्-कथित मिति यावत् 'ते जीवा डहरा समाणा माउगात्त सिणेहमाहारेति' ते जीवा दहराः बालाः सन्तः गर्भा द्विनिःसृता यावद्धाल्यं मातुःशरीर स्नेहमेवाऽऽहारयन्ति, 'आणुपुव्वेणं बुड्डा वण स्सइकायं तसथावरे य पाणे' आनुपूर्व्या-क्रमशो वृद्धा:-प्रवर्द्धमानाः वनस्पतिकाय मपरान् सस्थावरांश्च माणान् आहारयन्ति । ते जीवा आहारेति पुढवीपरीरं जाव संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात्, एतेषां भक्षणं कृत्वा तानि तीर्थकर भगवान् ने चर्मपक्षी (चमगादड़), लोमपक्षी (रोमों की प्रधा. नता वाले काक गीध आदि पक्षी), समुद्गपक्षी, विततपक्षी आदि खेचर पचेन्द्रिय तिर्य चों का कथन किया है। इन पक्षियों की बीज के अनु. सार और अवकाश के अनुसार ही उत्पत्ति होनी है। उरपरिसर्प जीवों के विषय में जो कथन किया गया है, वही सब यहां भी समझ लेना चाहिए। ये जीव जब गर्भ से बाहर आते हैं और छोटे होते हैं, तब माता के शरीर के स्नेह का आहार करते हैं ! अनुकम से बडे होने पर वनस्पतिकाय तथा त्रस स्थावर प्राणियों का आहार करते हैं । इस प्रकार वे पृथ्वी शरीर आदि का आहार करके उसे अपने शरीर आदि त्याहि तय ४२ माने यमपक्षी (यम ) शेमपक्षी (२।भ-३।७।વાળા) એટલે કે કાગડા ગીધ વિગેરે) પક્ષી સમુદ્ર પક્ષી વિતત પક્ષી વિગેરે બેચર પંચેન્દ્રિય તિર્યંચાનું કથન કરેલ છે. આ પક્ષિઓની ઉત્પત્તિ બીજ પ્રમાણે અને અવકાશ પ્રમાણે જ થાય છે. ઉરઃ પરિસર્ષ જીવેના સંબંધમાં જે કથન કરવામાં આવેલ છે, તે જ સઘળું કથન અહિયાં પણ સમજી લેવું. આ છે જ્યારે ગર્ભમાંથી બહાર આવે છે, અને નાના હોય છે, ત્યારે માતાના શરીરના સ્નેહને આહાર કરે છે. અનુક્રમથી મોટા થયા પછી વનસ્પતિકાય તથા ત્રસ સ્થાવર વિગેરે પ્રાણિયને આહાર કરે છે. આ રીતે તે જ પૃથ્વી શરીર વિગેરેને આહાર કરીને તેને પિતાના શરીર વિગેરે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy