SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ४०६ सूत्रकृताङ्गसूत्र डाणं' सरटानाम् 'सल्लाणं' शल्लकानाम् ‘सरघाणं' सरघाणाम् ‘ख राण' खराणाम् , नकुलबच्चलनशीलानाम् 'घरकोइलियाण' गृहकोकिलानाम् 'विस्संभराणं' विश्वम्भराणाम्-जन्तु विशेषाणाम् 'मुसगःणं' मुषकाणाम् ‘मंगुसाणं' मङ्गुषाणाम्-न कुलजातिविशेषाणाम् 'पइलाइयाणं' पदलालिवानाम्-हस्तबलचलनशीलसर्पजातीनाम् 'विरालियाण' विडालानाम् 'जोहीयाणं' योधिकानाम्-जन्तुविशेषाणाम् 'चउप्पाइयाणं' चतुष्पदाम् , 'तेसि च णं' तेषां च खलु 'अहावीएणं' यथावीजेन 'अहावकासेग' यथाऽवकाशेन 'इत्थीए पुरिसस्त य' स्त्रियाः पुरुषस्य च 'जहाउरपरिसप्पाणं तहा भाणिय' यथोर परिसणां भणितं तथा भुजपरिसणा. मपि भणितव्यम् ‘जाब सारूविकडं संतं' यावत्सारूपी कृतं स्यात् , मनुष्यप्रकरणबज्ज्ञातव्यम् , तथाहि-कर्मकृतयोनौ अत्र मैथुनमत्ययिको नाम संयोगः समुत्पद्यते ते जीवा द्वयोरपि मातापित्रोः स्नेहं संचिन्वन्ति तत्र जीवाः स्त्रीतया पुरुषतया नपुंसकतया विवर्तन्ते, ते जीवाः मातुरात पितुः शुक्रं तदुभयं संसृष्टम्-ऋतुवीय मिश्रितं, कलुषम् , किलिषम्-घृणायुक्तं प्रथमतया आहारयन्ति, ततः पश्चात् सा माता नानाविधान रसान्वितान् आहारानाहारयति, ततस्ते जीवा एकदेशेन सिंह, सरट, शल्लक, सरघ, खर (जो नकुल के समान चलते हैं), गृहकोकिला (छिपकली), विश्व भर (विसभरा), मूषक, मंगुस (एक जाति का नकुल) पदललित (पदल), बिडाल, योधिक और चतुष्पद आदि । इन जीवों की बीज और अवकाश के अनुसार उत्पत्ति होती है इत्यादि कथन पूर्ववत् जान लेना चाहिए। तात्पर्य यह है कि कर्मकृत योनि में मैथुन प्रत्ययिक नामक संयोग उत्पन्न होता है। तदनन्तर वहां जीव स्त्री, पुरुष और नपुंसक के रूप में उत्पन्न होते हैं। सर्व प्रथम वे माता पिता के रजवीर्य का आहार करते हैं। पश्चात् माता जो नाना प्रकार के रस वाला आहार करती है, उसमें स२८, २६43 A२५, ५२, (२ जियानी रेभ यावे छे.) डोधि (७ि५४८0All) PिAR (विसम२) भूष४ (४२) भYA (मे प्रश्न मानिया) ૫દલલિત (પદલ) બિલાડી ધિક અને ચેપગે વિગેરે. આ જીવની ઉત્પત્તિ બી અને અવકાશ પ્રમાણે થાય છે. વિગેરે કથન પૂર્વવ-પહેલાં કહ્યા પ્રમાણે સમજી લેવું. કહેવાનું તાત્પર્ય એ છે કે—કર્મકૃત નિમાં મૈથુન, પ્રત્યાયિક નામને યોગ ઉત્પન્ન થાય છે. તે પછી ત્યાં જીવ સ્ત્રી, પુરૂષ અને નપુંસક પણાથી ઉત્પન્ન થાય છે. સૌથી પહેલાં તેઓ માતા પિતાના રજ અને વીર્યને આહાર કરે છે. તે પછી માતા જે અનેક પ્રકારના રસવાળો આહાર કરે છે. श्री सूत्रain सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy