SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. शु. अ. ३ आहारपरिज्ञानिरूपणम् ४०५ यन्ति, अन्य त्सर्वं मनुष्यमकरणवज्ज्ञातव्यम् 'अवरेऽ वि य णं' अपराण्यपि च खलु 'तेसि' तेषां सर्प जीवानाम् 'उरपरिसप्पथलपरपंचिदियतिरिक्ख जोणियाणं' उरः परिसर्पस्थळ चरपञ्चेन्द्रियतिर्यग्योनिकानाम् 'अहोणं' अहीनाम् 'जाव महोरगाणं' यावद्-अजगराशालिकमहोरगाणाम्, 'सरीरा' शरीराणि 'णाणावण्णा' नानावर्णानि 'णाणागंधा' नानागन्धानि 'जान मक्खायं' यावदाख्यातानि । अयमाशयः- उपः परिसर्पादारभ्य महोरगपर्यन्तानां स्थल वरपञ्चेन्द्रिय तिर्यग्योनिकजीवानां विभिन्न नानावर्णरसगन्धस्पर्शवन्ति अपराण्यपि च खलु शरीराणि भवन्तीति । उरः परिसर्पादोन्निरूप्य नयरिसर्पाणां स्वरूपराणि दर्शयितुमाह- 'अहावर' पुरक्खायें' अथाऽपर' पुराख्यातम्, इतः परं पृथिव्यां सञ्चरणशीलानां पञ्चेन्द्रियजीवानां स्वरूपमाख्यातं तीर्थकरेण 'णाणाविहाणं' नानाविधानाम् 'भुवपरितप्ययलयरपचिदियतिरिकख जोणियाणं' भुनपरिसर्पस्थलचर पञ्चेन्द्रियतिर्यग्योनि कानाम् 'तं जह।' वन्यथा - 'गोहाणं' गोधानाम् 'नउलाणं' नकुलानाम् 'सीहाणं' सिंहानाम् 'सरभोग करके ये जीव उसे अपने शरीर के रूप में परिणत करते हैं इत्यादि सब वक्तव्यता मनुष्य के प्रकरण के अनुसार समझ लेना चाहिए। सर्प यावत् महोरग आदि उरपरिसर्प स्थलवर पंचेन्द्रिय तिर्यंचों के नाना वर्ण, गंध, रस और स्पर्श वाले शरीर होते हैं । इस प्रकार उरपरिसर्प, सर्प आदि का निरूपण करके भुजपरिसर्पों का स्वरूप दिखलाते हैं- 'अहावरं पुरक्खायं णाणाविहाणं भुपरिसप्प०' इत्यादि । तीर्थंकर भगवान् ने नाना प्रकार के स्थलचर भुजपरिसर्प पंचेन्द्रिय तिर्यंचों का स्वरूप कहा है । वे इस प्रकार हैं - गोह, नकुल, ઉપભાગ કરીને આ જીવા તેને પેાતાના શરીર રૂપે પરિણમાવે છે. વિગેર સઘળું કથન મનુષ્યના પ્રકરણમાં કહ્યા પ્રમાણે સમજી લેવુ' સપ` યાવત્ મહારંગ વિગેરે ઉરઃ પરિસપ', સ્થલચર પંચેન્દ્રિય તિય``ચાના અનેક પ્રકારના वर्षा, गंध, रस, अने स्पर्शवाजा शरीरी हाय छे. આ રીતે ઉરઃ રિસર્પ, સર્પ વિગેરેનું નિરૂપણ કરીને ભુજ પરિસ પેનું સ્વરૂપ હવે સૂત્રકાર બતાવે છે.— अहावरं पुरकखायं णाणाविहाणं भुयपरिसम्प०' हत्याहि તીર્થંકર ભગવાને અનેક પ્રકારના સ્થળચર ભુજ પરિસપ` પચેન્દ્રિય तिर्ययानु २१३५ उस छे, ते या प्रमा समन्वु, घो, नोणीया, सिह, શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy