SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३९६ सूत्रकृताजसो अण्ड मे के जनयन्ति षोतमे के जनयन्नि, तस्मिन्नण्डे उद्भिद्यमाने स्त्रिगमे के जनयन्ति पुरुषमपि नपुंसकमपि । ते जीवा दहरा समः वायुका यमाहारयन्ति, आनुपूर्या वृद्धाः वनस्पतिकायान् त्रसस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवी शरीरं यावत्र स्थान । अाराण्यपि च खलु तेषां नानाविधानामुर परिसर्पस्थलचरपञ्चेन्द्रियतिर्थयोनिकानामहीनां यावन्महोरगाणां शरीराणि नानावर्णानि नानागन्धानि यावदाख्यातानि । __ अथाऽपर पुराख्यातं नानाविधानां भुन परिसर्पस्थलचरपश्चेन्द्रियतिर्ययोनिकानास्, तद्यथा-गोधानां नकुलानां सिंहानां सरटानां सल्लकाना सरघाणां खराणां गृहकोकिलानां विश्वम्भराणां मूषकाणां मङ्गुषाणां पदललितानां विडा. लानां योधानां चतुष्पदाम्, तेषां च खलु यथाबीजेन यथावकाशेन स्त्रियाः पुरुषस्य च यथा उर परिसर्मागां तथा भणितव्यं यावत् सारूपीकृतं स्यात् । अपराप्यपि च खलु तेषां नानाविधानां भुनपरिसपश्चेिन्द्रियस्थल वरतिर्यग्योनिकानां तद्यथा गोधानां यावदाख्यातानि । ___ अथाऽपरं पुराख्यातं नानाविधानां खवरपश्चेन्द्रियतिर्यग्योनिकानाम्, तद्यथा चर्मपक्षिणां रोमपक्षिणां समुद्गपक्षिणां विततपक्षिणाम्, तेषां च खलु यथा बीजेन यथाऽवकाशेन स्त्रियाः यथा-उरः-परिसर्याणामाज्ञप्तम् । ते जीवाः दहराः सन्तो मातगात्रस्नेहमाहारयन्ति, आनुपूर्त्या वृद्धाः वनस्पतिकार्य सस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् स्यात् । आराण्यपि च खलु तेषा नानानिधाना खचरपश्चेन्द्रियतिर्यग्मोनिकाना चर्मपक्षिणा यावदाख्यातानि ॥मू.१५ ५७॥ ___ पञ्चेन्द्रिय प्राणियों में मनुष्य ही मोक्ष का अधिकारी होता है, अतएव सर्वप्रथम उनका निरूपण किया गया है । अथवा यों कहना चाहिए कि पंचेन्द्रिय जीव मनुष्य, तिर्यंच, देव और नरक, चारों गतियों में होते हैं। किन्तु सर्वविरति के अधिकारी मनुष्य पंचेन्द्रिय ही होते हैं। उनके बाद तिर्य वपंचेन्द्रिय ही देशविरत के अधिकारी हैं। પંચેન્દ્રિય પ્રાણિયોમાં મનુષ્ય જ મોક્ષને અધિકારી હોય છે, તેથી જ સર્વ પ્રથમ તેનું નિરૂપણ કરવામાં આવ્યું છે, અથવા એમ કહેવું જોઈએ કે -પંચેન્દ્રિય જીવ, મનુષ્ય, તિર્યંચ, દેવ, અને નરક ચારે ગતિમાં હોય છે. પરંતુ સર્વ વિરતિના અધિકારી મનુષ્ય પંચેન્દ્રિય જ હોય છે. તે પછી તિય ચ પચેકિય જ દેશ વિરતિના અધિકારી છે તેથી જ ચારિત્રની દષ્ટિથી श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy