SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३९७ टीका--अतः परं तिर्यग्योनिकपञ्चेन्द्रि यमत्स्यम गोधादीनां स्वपमुपवर्णयति मूत्रेऽस्मिन् । 'अहावर" अयाऽपर पुराख्यातं तीर्थ करेण ‘णाणाविहाणं जलयराणं' नानाविधानां जलचराणाम्, 'पंबिंदियतिरिक्वनोगियाण' पश्चेन्द्रियतिर्यग्योनिकानाम् 'तं नहा' तद्यथा 'मच्छागं जा सुमाराणं' मत्स्यानां यावत् शिंशुमाराणाम्, यावत्सदेन-कच्छ गोधारकरादीनां संग्रहः तया च मत्स्सम गोधा प्रभृतीनां शिशुपारपर्यन्तानां स्वरूप निरूपपतीति, 'तेसिं च णं' तेषां च खलु 'महाबीरणं हा कासेग' यथाबीजेन यशाकाशेन 'इत्थीए पुरिसस्त य कम्मकडा तहे। जात्र तमो एगदे मे गं यो माह रे ति' खि: पुरुषस्य च कर्मकृतस्तथैव यावत्-तत एकदेशेन ओनमाहारयन्ति ते जीवा मातापित्रोः संयोगे जाते सति सकतकर्म फलोपभोगाय अतिर्यक्षु समुत्पद्यते । 'आणु पुम्वेण वुट्टा पलियागमणुपन्ना' आनुपूर्येण-क्रमशः प्रदाः परिपाकमनु पाप्ताः पुष्टि प्राप्ताः 'तो कायाश्रो अभिनिवागा' ताः कायात्-नात्मरोराद् अभिनिवर्तनाना:-बहिराग. अतएव चारित्र की दृष्टि से दूसरा नंबर तिर्यचों का है। इस कारण मनुष्यों का प्रतिपादन करने के पश्चात् तिर्य चपंचेन्द्रिय जीवों की प्ररूपणा की जाती है। वे इस प्रकार हैं-'अहोवरं पुरक्वायं' इत्यादि । टीकार्थ-तीर्थंकर भगवान् ने तिर्यंचयोनिक मत्स्य, कूर्म, गोधा आदि पंचेन्द्रिय जलचर जीवों का कथन किया है। वे इस प्रकार हैमत्स्य यावत् सुंसुमार । यहां 'यावत्' शब्द से कच्छप गोधा और मकर नामक जीवों का ग्रहण करना चाहिए। इन जीवों की उत्पत्ति बीज और अवकाश के अनुसार पूर्वकृत कर्म के उदय से स्त्री और पुरुष का संयोग होने पर स्त्रीकी योनि द्वारा होती है। इत्यादि सब कथन पूर्व બીજે નંબર તિર્યંચાને છે. તે કારણે મનુનું પ્રતિપાદન કર્યા પછી તિર્યંચ चयन्द्रिय वनु नि३५५५ ५२४ाम भाव छ, त मा प्रभाये छे.-'अहावर पुरक्खाय' त्या ટીકાર્ય—તીર્થકર ભગવાને તિર્યંચ નિવાળા મત્સ્ય, કાચબા, છે વિગેરે પંચેન્દ્રિય જલચર-પાણીમાં રહેવાવાળા, જીવનું કથન કર્યું છે, તે આ પ્રમાણે છે. –મસ્ય યાવત્ સુંસુમાર, અહિયાં યાવત્ શબ્દથી કાચબા, છે, અને મઘર નામના જ ગ્રહણ કરાયા છે. આ જીવોની ઉપત્તિ બીજ અને અવકાશ પ્રમાણે પૂર્વકૃત કર્મના ઉદયથી સ્ત્રી અને પુરુષને સંગ થવાથી સ્ત્રીની પેનિથી થાય છે. વિગેરે સઘળું કથન પૂર્વ સૂવમાં श्री सूत्रता सूत्र:४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy