SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३९० सूत्रकृताङ्गसूत्रे सीतया पुरुषतया नपुंसकतया विवर्त्तन्ते, तादृश गोनी जीवाः स्त्री पुनपुंपकभावेन समुत्पद्यन्ते 'ते जीवा माओ उयं रिउमुकं तं तदुमयं संसह कलसं किब्धिसं ते पढमत्ताए आहारमाहारेति' ते. समुत्रद्यमाना जीवाः प्रथपतया-सर्वतः प्रथम मातुरात पितुः शुक्रं तदुमयं संसृष्टं -परस्परमिलितं कलुपम्-मलिनं किलिषम् - अपवित्र माहारमाहारयन्ति, ते जीवाः प्रथमतः पित्रोः शुकशोणिते एबशीर निर्माणार्थ गृहन्ति 'तो पच्छ।' ततः पश्चात् 'जं से मापा णा गाविहानो' या सा माता नानाविधान 'रसविहीओ' रमवियोन्-रसान्वितान्-रससंयुक्तान् 'आहार' आहारान-भक्षणीयपशेिषान् ‘आहारेइ' आहारयति-तदीयमाता भक्षयति, 'तओ एकदेसेणं' ततः तदनन्तरम् एकदेशेन-मातृभुक्त हारस्यैकदेशेन न तु सम्पूर्ण तया ते समुत्पत्स्यमानजीवाः 'ओयमाहारेति' ओजः-उत्पत्तिस्थाने आहार पुद्गल समूहम् आहारयन्ति 'आणुपुव्वेण वुढा' आनुपूयेग-क्रमशः वृद्रा:-माहारपाकपरम्परयाऽभिवृद्धाः सन्तः गर्भावस्था पूर्णीकृत्य 'पलिपागमणुपना' परिपाकं पुष्टिभावमनुपाप्ताः-आपन्नाः 'तो कायाओं' ततः कायात्-मातुः शरीरात 'अभिनिवट्टमाणा' अभिनिवर्तमाना:-निस्तरन्तो बहिरागच्छन्तः 'इत्थं वेगया. पुरुष रूप से और नपुंसक रूप से उत्पन्न होते हैं । वे जीव वहाँ सर्वप्रथम माता के आर्तव और पिता के शुक्र के सम्मिश्रण को, जो मलिन और अपवित्र होता है, उसका आहार करते हैं अर्थात् अपने शरीर आदि का निर्माण करने के लिए माता पिता के रज वीर्य को ग्रहण करते हैं । तत्पश्चात् वे जीव माता जो नाना प्रकार के रसयुक्त पदार्थों का आहार करते हैं। उसके एकदेश (भाग)का, सम्पूर्ण का नहीं, ओज आहार करते हैं । वे धीरे धीरे वृद्धि को प्राप्त होते हुए, गर्भावस्था पूर्ण होने पर, पुष्टि को प्राप्त करके माता के शरीर में से તે જીવો ત્યાં સ્ત્રીપણાથી, પુરૂષ પણુથી અને નપુંસક પશુથી ઉત્પન્ન થાય છે. તે જીવે ત્યાં સૌથી પહેલાં માતાના આર્તવ અને પિતાના શુકના સંમિશ્રણને કે જે મલિન અને અપવિત્ર હોય છે, તેને આહાર કરે છે. અર્થાત્ પિતાના શરીર વિગેરેનું નિર્માણ કરવા માટે માતા પિતાના રજ, વીર્યને ગ્રહણ કરે છે. તે પછી એ જી માતા જે અનેક પ્રકારના રસયુક્ત પદાર્થોને આહાર કરે છે, તેના એક દેશને (ભાગ) સંપૂર્ણ નહીં એજ આહાર કરે છે. તેઓ ધીરે ધીરે વૃદ્ધિને પ્રાપ્ત થતા થકા ગર્ભાવસ્થા પૂરી થયા પછી પુષ્ટિ મેળવીને માતાના શરીરમાંથી બહાર આવે છે. તેમાં કઈ श्री सूत्रता सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy