SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् प्यागां स्वरूप कथितमिति पूर्वेगान्वयः, 'तं जहा' तथा 'कम्मभूमगाणं' कमभूमिगानाम्, केचन कर्मभूमिगाः कर्मभूमी काचन समुत्पद्यन्ते तेषाम्. 'अम्मभूमगाणं' अर्मभूमिगानाम् केचन अकर्मभूमिगाः अकर्मभूमौ जायन्ते तेषाम्, 'अंतरदीरगाणं अन्तद्वीपकानाम् अन्तद्वीपकेषु केचन जायन्ते तेषाम्, 'आरियाणं' आर्याणाम् के वनाऽऽर्या भवन्ति तेषाम् 'मिलक्खुयाणं' म्लेच्छाः केवन जायन्ते तेषाम् 'ते सिं च णं' तेषां च खलु अनेकपकाराणां मनुष्याणाम् 'अहावीएणं' यया बीजेन-बीजमनतिक्रम्य यथावीनं तेन-स्वबीजाऽनुसारेण 'अहावगासेणं' यथावकाशेन - साकाशाऽ सारेण उत्पत्तिर्भवति, तदुत्पतौ को हेतु स्तत्रह-'इत्थीए' इत्यादि । इत्थीए' खिi: 'पुरिसस्स य' पुरुषस्य च 'कम्म कडाए जोणिए' कर्मकृतयोनौ-कर्मकायोनिरेव तेषामुत्पत्तौ हेतुस्तत्र ते मनुष्याः समुत्राद्यन्ते इति भावः। एत्थ णं मेहुणवत्तियार' अत्र-कर्मकृतयोनौ खलु मैथुन प्रत्ययिकः ‘णाम संजोगे समुप्पज्जइ' नामसंयोगः समुपद्यते-उत्पत्तिकारणभूतयोनौ स्त्रियाः पुरुास्य वा कम हेतुको मैथुनसंयोगो जायते, तादृशसंयोगाऽन. न्तरम् उत्पद्यमानाः 'ते दुह मो वि' ते-जीवाः द्वयोरपि स्त्रीपुसोः 'सिणेहं संचिणंति' स्नेहं संचिधन्ति, द्वयोरपि स्नेहस्य-स्निग्ध मावस्याऽऽहारं कुर्वन्तीत्यर्थः । 'तस्थ णं जीना इत्थित्ताए पुरिसत्ताए णपुपगत्ताए विउति' तत्र खलु जीवा अनेक प्रकार के मनुष्यों का स्वरूप कहा है । वह इस प्रकार है-कोई मनुष्य कर्मभूमिज होते हैं, कोई अकर्मभूमिज होते हैं और कोई अन्तर्वीपज होते हैं। कोई आर्य होते हैं, कोई अनार्य-म्लेच्छ होते हैं। इन जीवों की उत्पत्ति अपने अपने बीज और अवकाश के अनुसार होती है। स्त्री और पुरुष का पूर्वकर्म के अनुसार निर्मित योनि में मैथुन प्रत्ययिक संयोग उत्पन्न होता है । उस संयोग के अनन्तर उत्पन्न होने वाले दोनों के स्नेह का आहार करते हैं। वे जीव वहां स्त्री रूप से, અનેક પ્રકારના મનુષ્યોનું સ્વરૂપ કહ્યું છે. તે આ પ્રમાણે છે – કોઈ માણસ કર્મભૂમિ જ હોય છે. કોઈ અકર્મ ભૂમિ જ હોય છે. અને કોઈ અન્તર દ્વીપ જ હોય છે. કેઈ આર્ય હોય છે. કોઈ અનાર્ય હોય છે. એટલે કે સ્લેચ્છ હોય છે. આ જીવોની ઉત્પત્તિ પોત પોતાના બીજ અને અવકાશ પ્રમાણે થાય છે. સ્ત્રી અને પુરૂષને પૂર્વ કર્મ પ્રમાણે નિર્મિત યોનિમાં મિથુન વિષયક સંયોગ ઉત્પન્ન થાય છે. તે સંયોગ પછી ઉત્પન થવાવાળો જીવ બનેના નેહને આહાર કરે છે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy