SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८८ सूत्रकृतानसूत्रे विहीओ आहारमाहारेइ, तओ एकदेसेणं ओयमाहारेंति, आणुपुण बुडा पलिपागमणुपवन्ना तओ कायाओ अभिनिवट्ट. माणा इत्थि वेगया जणयंति पुरिसं वेगया जणयति गपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सपि आहाति आणुपुट्वेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे ते जीवा आहारति, पुढ विसरीरं जाव सारू वि कडं संतं, अवरेऽवि य णं तेति णाणाविहाणं मणुस्तगाणं कम्मभूमगाणं अकम्भूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावण्णा भवंतीति मक्खायं ॥सू०१४॥५६॥ छाया-अथाऽपरं पुराख्यातं नानाविधानां मनुष्याणां तद्यथा-कर्मभूमिगानामकर्मभूमिगानामन्ती गानाम् आर्याणां म्लेच्छानो तेषां च खलु यथाबीजेन यथाऽवकाशेन स्त्रियः पुरुषस्य च कर्मकृतयोनौ अत्र खलु मैथुनप्रत्ययिको नाम संयोगः समुपद्यते । ते द्वयोरपि स्नेहं संचिमन्ति, तत्र खलु जीवाः स्त्रीतया पुस्तया नपुंसकतया विवर्तन्ते ते जीवाः मातुरातवं पितुः शुक्रं तत् तदुभयं संसृष्टं कलुष किलिषं तत् प्रथमतया आहारमाहारयन्ति । तत्पश्चात् या सा माता नानाविधान रसविधीन् आहारान् आहारयन्ति तत एकदेशेन ओजभाहारयन्ति । आनुपूर्येण वृद्धाः परिपाकमनुपाताः ततः कायतोऽभिनिवर्तमानाः स्त्रीभावमे के जनयन्ति, पुरुषभावमेके जनयन्ति, नपुंपकभावमे के जनयन्ति, ते जीवाः बालाः सन्तः मातुः क्षीरं सपिराहारयन्ति आनुपूर्पण वृद्धा ओदनं कुल्माष त्रसस्थावरांश्च प्राणान् ते जीवा आहारयन्ति । पृथिवीशरीरं यावत् सारूपी कृतं कुर्वन्ति । अपराण्यपि च खलु तेषां नानाविधानों मनुष्याणां कर्मभूमिगानामकर्मभूमि गानामन्तीगानामार्याणं म्ले. छानां शरीराणि नानावर्णानि भवन्तीत्याख्यातम् ॥-१४-५६।। टीका--सम्प्रति मनुष्पवरूपमाह-प्रहावर' अथाऽपरम् 'पुरक्वाय' पुराख्यातम्-कथितम् 'गाणाविहाणं मणुस्साणं नानाविधानाम्-अनेकपकाराणां मनु. __ 'अहावरं' पुरक्वायं' इत्यादि। टीकार्थ--अब मनुष्य का स्वरूप कहते हैं-तीर्थकर भगवान ने अहावर पुरक्खाय' त्यादि ટીકાથં-હવે માણસનું સ્વરૂપ કહેવામાં આવે છે. તીર્થકર ભગવાને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy