SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिक्षानिरूपणम् ३८७ वायुवनस्पतिशरीरम् विपरिगरा स्वस्वरूपं कुर्व ने 'अवरेवि य णं तेसिं रुक व. जोणियाण' अपरागपि च खलु तेषां वृक्षयोनिकानाम् 'मूल नोणियाण कंद जोणियाणं जाव बीजोणियाण' मूलकन्दस्कन्धत्वकशालमवालपपुष्पफ लबीजयोनिाकाम् 'आय नोगियाणं कायजोणियाणं जा कूरजोणि या गं' आययोनि कानां काययोनिकानां यावत् कूरयोनिकानाम् 'उदगजोणियाणं आगजोणियाणं जाव पुक्वलच्छिभानोणियाणं' उइगयोनि कानाम् आयोनिकानां यावत् पुष्कराक्षभगयोनिकानाम् 'तसाणाणं सरोरा णाणावण्णा जा मक्खाय' त्रसपाणानां शरीराणि नानावर्णानि यावत्-नानारसानि नानागन्धानि नानास्पर्शयुक्तानि भव. न्तीति तीर्थकृद्भिराख्यातम्-कथितमिति ।।मू०१३-५५॥ __मूलम्-अहावरं पुरक्खायं णागाविहाणं मणुस्साणं तं जहाकम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खुयाणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए णामं संजोगे समुप्पजइ, ते दुहओ वि सिणेहं संचिण्णति, तत्थ णं जीवा इत्थित्ताए पुरिसगत्ताए णपुंसगत्ताए विउदंति, ते जीवा माओ उयं पिउसुक्कं तं तदुभयं संसटुं कलुसं किविसं तं पढमत्ताए आहारमाहारांति, तओ पच्छा जं से माया णाणाविहाओ रसआदि के शीरों का भी आहार करते हैं । उन वृक्षोनिक, अध्यारह योनिक, तृगयोनिक, ओषधियोनिक, हरितयोनिक, मूलयोनिक, कंदयोनिक, यावत् वी जयोनिक, आधयोनिक काययोनिक यावत् कूरयोनिक, उदकयोनिक, अवकयोनिक यावत् पुष्कराक्ष भगयोनिक प्राणियों के नाना वर्ण, गंव, रस, सार्शवाले अन्यान्य शरीर भी होते हैं । ऐसा तीर्थकर भगवान ने कहा है ॥१३॥ छ. मे वृक्ष योनियाणा, मध्या३४ योनियाणा, तृ५ योनिमा, मौषधियो.. निवाा, रितानिया, (elaana योनिवाt) भूग योनिमा, ४४याનિવાળા યાવત્ બીજ નિવાળા, આયનિવાળા, કાયનિવાળા, યાવત કૃતિવાળા, ઉદનિવાળા, અવકયોનિ વાળા, યાવત્ પુષ્કરાક્ષભાગનિવાળા ત્રસ પ્રાણિયેના અનેક વર્ણ ગંધ, રસ, સ્પર્શવાળા બીજા શરીર પણ હોય છે. એ પ્રમાણે તીર્થકર ભગવાને કહેલ છે. સૂ૦ ૧૩ श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy