SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३८६ सूत्रकृतागसूत्रे संबुबहड ककसेरुककच्छ माणितकोसलपमकुमुदनलिनसुभगसुगन्धिकपुण्डरीकमहापु पडरीकशतपत्रसहस्रपत्रकल्हारककोकनदाऽविन्दतामरसविसविसमृगालपुष्कराणां वनस्पतिजीवानां संग्रहः। 'तसपाणत्ताए' समाणतया-त्रसजीवस्वरूपेण, 'विउति' विवर्तन्ते समुत्पद्यन्ते इत्यर्थः । 'ते जीवा' ते उदकयोनिकवृक्षादौ सरूपेण सञ्जाता जीवाः 'तेसिं' तेषाम् 'पुढचीजोणियाणं' पृथिवीपोनिकाना-पृथिवीकारणकानां वृक्षाणाम्, 'उदगजोणियाणं' उदकयोनिकानां वृक्षाणाम्, 'हमाखजोणियाणं' वृक्षयोनिकानां 'वृक्षाणाम् इति अग्रेण सम्बन्धः'अज्झारोहजोणियाण' अध्यारुहयोनिकानाम् 'तणजोणियाणं' तृणयोनिकानाम्, 'मोसहीजोणियाण' ओषधियोनिकानाम् 'हरियजोणियाणं 'हरितयोनिकानाम् 'रूकखाणं' वृक्षाणाम् 'अज्झारुहाणं' अध्यारहाणाम्, 'तणाणं तृणानाम् 'ओसहीगं' ओषधीनाम् 'हरियाण' हरिताना जीवानाम् 'मूलाणं' मूलानाम् 'जाव बीयाण' यारद्वीनानाम्-यावत्पदेन कन्दत्वक शाखापशाखाप्रपालात्रपुष्याणां संग्रहः, 'आयाणं कायाणं जाव कूराण' आर्याणां कायानां यावत्कराणाम् 'उदगाणं अवगाणं जाव पुक्खलच्छिमगाणं' उदकानामरकानां यावत्पुष्कराक्षभगानम् अभ्रयावत्पदेन-पनक शैवाल केत्याद्यारभ्य पुष्करान्तानां वनस्पतिजीवानां ग्रहणं पूर्ववद् बोध्यम्, एतेषाम् 'सिणेहमाहारे ति' स्नेहम्-स्निग्धभावमाहारयन्ति 'ते जीवा आहारेति पुढबीसरीरं जाव संत' ते जीवा आहारयन्ति पृथिवीशरीरं यावदप्तेजो ओषधियों तथा हरितों के तीन तीन आलापकों में, उदकयोनिक अवक और पुष्कराक्षों में त्रस प्राणी के रूप में उत्पन्न होते हैं। वे जीव पृथिवीयोनिक वृक्षों के, उदक योनिक वृक्षों के, वृक्षयोनिक वृक्षों के, अध्यारुहयोनिक वृक्षों के तृणयोनिक वृक्षों के ओषधियोनिक वृक्षों के हरितयोनिक वृक्षों के तथा वृक्ष, अध्यामह, तृण, ओषधि, हरित, मूल, बीज, आयवृक्ष, कायवृक्ष, कूरवृक्ष, एवं उदक, अवक तथा पुष्कराक्ष वृक्षों के स्नेह का आहार करते हैं। वे पृथ्वी काय હરિતલીલેરીના ત્રણ ત્રણ આલાપમાં ઉદક એનિવાળા, અવક, અને પુષ્કરાક્ષમાં ત્રણ પ્રાણ પણુથી ઉત્પન્ન થાય છે. તે જીવ પૃથ્વીનિક વૃક્ષોના, ઉદક નિવાળા વૃક્ષોના વૃક્ષનિવાળા વૃક્ષના અધ્યારૂહ યોનિ વાળા વૃક્ષના, તૃણનિવાળા વૃક્ષોના ઔષધિનિક शाना, रितयोनि वृक्षाना तथा वृक्ष; ध्या३७, तृष, भीषधि, रित, भूक, मी, मायवृक्ष, ४यवृक्ष, वृक्ष, सन ६४, तथा पु०७२।क्ष, वृक्षाना રહને આહાર કરે છે તે પૃથ્વીકાય વિગેરેના શરીરનો પણ આહાર કરે શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy