SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३८५ जोणिएहि मूलेहि' अध्यारुहयोनिकेषु-अध्यारुहोत्सन्नेषु मूलेषु 'जाव बीएसु' यावबीजेषु, 'पुढवीजोणिएहिं तणेहि' पृथिवीयोनिकेषु तृणेषु-पृथिव्युत्पन्नतणेषु 'तणजोणिएहि तणेहि' तृणयोनिकेषु तृणेषु-तृणोत्पन्नतणजीवेषु 'तण नोणिएहि मूलेहिं जाव बीएहि' तृणयोनिकेषु-तृणोत्पनेषु मूलेषु यावद्वीजेषु यावत्पदेन कन्दस्कन्धत्वकशालपवालशाखापत्रपुष्पफलानां संग्रह । 'एवं ओसहीहि वि तिन्नि आलावगा' एक्मोषधीष्वपि त्रय आलापका:- त्रय एच भेदाः, पृथिवीयोनिका ओषधयः१, ओषधियोनिका ओषधयः२, ओषधियोनिका मूलकन्दत्वक शाखामवा लपत्रपुष्पफलबीजजीवाः३, एते प्रय आलापका ज्ञातव्याः, 'एवं हरिएहिं वि तित्रि आलावगा' एवं हरितेष्वपि ओषधिवत् जयपालपकाः 'पुढवीजोणिहि वि' पृथिवी. योनिकेष्वपि 'आएहिं कारहिं जाव कूरेहि' आर्येषु कायेषु यावत्करेषु-यावत्पदेन कूहणकण्ड्यकः-उव्वेहणिकनिव्वेहणिकसर्वतकातकवासणिकानां ग्रहणम् भवतीति। 'उदगजोणिएहि रुखेहि उदकयोनिकेषु वृक्षेषु 'रुक्खजोगिएहि रुवखेहि' वृक्षयोनिकेषु वृक्षेषु 'रुक्खजोणिएहि मूलेहि जाव बीएहि' वृक्षयोनिकेछु मूलेषु यादबीजेषु 'एवं अल्झारुहेहि वि तिन्नि' एवम् अध्यारुहेष्वपि ओषधिवत् त्रय आलापका ज्ञातव्या इति शेषः, 'तणेहि वि तिणि आलावगा' तृणेष्वपि ओषधिवत् त्रय आलापकाः 'ओसहीहि वि तिष्णि आलावगा' ओषधिष्वपि पृथिवी. योनिकवदोषधिवत् त्रय आलापकाः, 'हरिएहि वि तिणि' हरितेष्वपि त्रयः, 'उदगजोणिएहिं उदएहिं अवएहिं जाव' उदकयोनिकेषु-तत्कारणकेषु उदकेषु अवकेषु यावत् 'पुक्खलच्छिभएहि' पुष्कराक्षभगेषु, अत्र यावत्पदेन-पनकशैवालकंकबीज तक के अवयवों में पृथ्वीयोनिक तृणों में, तृणयोनिक तृणों में, तणयोनिक मूल, कंद आदि बीज तक के अवयवों में, इसी प्रकार ओषधि तथा हरितके तीन आलापकों में, पृथ्वीयोनिक आय, काय तथा कूर नामक वृक्षों में, जलयोनिक वृक्षों में, वृक्षयोनिक वृक्षों में, वृक्षयोनिक मूल यावत् चीजों में, इसी प्रकार अध्यारुहों, तृणों, તૃણનિવાળા મૂળ, કંદ, વિગેરે બીજ સુધીના અવયયમાં ઔષધિ તથા હતિ-લીલેરીના ત્રણ આલાપમાં પૃથ્વીનિક આય કાય, તથા કૂર નામના વૃક્ષમાં, જલનિક વૃક્ષમાં, વૃક્ષનિક વૃક્ષેમાં વૃક્ષોનિક મૂળ, યાવત્ બીજોમાં અને એ જ પ્રમાણે અધ્યારૂ, તૃણે ઔષધિ તથા श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy