SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३८४ सूत्रकृताङ्गसूत्रे ओषधिष्वपि त्रयः, हरितेष्वपि त्रयः, उदकयोनिकेषु उदकेषु अबकेषु यावत्पुष्क राक्षभगेषु त्रसपाणतया विवर्तन्ते । ते जीवास्तेषां पृथिवीयोनिकानाम् उदक योनिकानां वृक्षयोनिकानामध्यारुहयोनिकानां तृण योनिकानामोषधियोनिकानां हरितयोनिकानां वृक्षाणामध्यारुहाणां तृणानामोषधीनां हरितानां मूलानां यावद्वीजानामार्याणां कायानां यावत्क्रूरानामुद कानामवकानां यावन् पुष्कराक्षभगानां स्नेहमाहारयन्ति । ते जीवा आहारयन्ति पृथिवी शरीरं यावत् स्यात्, आराप्पपि च खलु तेषां वृक्षयोनिकानामध्यारुहयोनिकानां तृणयोनिकानामोपधियोनिकानां हरितयोनिकानां मलयोनिकानां कन्इयोनिकानां यावद्बोज गोनिकानामाययोनिकानां काययोनिकानां यावत् करयोनिकानामुद कमोनिकानामरक योनिकानां वात् पुष्कराक्ष भगयोनिकानां त्रसमाणानां शरीराणि नानावर्णानि यावदारू पातानि।।मू.१३-५५।। टीका--आरोऽपि वनस्पतिजीवभेदस्तीर्थकरेण कथितस्तमाह-'अहावरं' अथाऽपरम् 'पुरकखाय' पुराख्यातम् 'इहे गइया' रहैकतये 'सत्ता' सत्ताः -वनस्पतिविशेषजीवाः 'तेति चेव पुढ वो जोगिएहि रुबखेहि' हेष्वे । पृथिवीयोनिकेषु वृक्षेषु-पृथिव्युत्पन्नवृक्ष जीवेषु त्रसपाणतया विवर्तन्ते-इति अग्रेण सह सम्बन्धः । 'रुक्खजोणिएहि रुक खेहि' वृक्षयोनिकेषु-वृक्षोत्पन्नेषु वृक्षेषु 'रुखजोणिएहिं मलेर्हि' वृक्षयोनि केषु-वृक्षोत्पन्नेषु मूलेषु 'जात्र बीयेहि' यावद्गीजेषु 'रुक्खजोणिएहि अज्झारोहेहि' वृक्षयोनिकेपु-वृक्षोत्पन्नेषु अध्यारुहेषु 'अज्झारोहजोणि एहिं अज्झारोहेहिं' अध्यारुद योनिकेषु-अध्यारुहोत्पन्नेषु अध्यारुहेषु 'अज्झारोह 'अहावरं पुरक्खाय' इत्यादि। टीकार्थ-तीर्थकर भगवान ने वनस्पतिकाय के अन्य भेद भी कहे हैं इस लोक में कोई-कोई जीव उन पृथ्वीयोनिक वृक्षों में, वृक्षयोनिक वृक्षो में मूल कन्द यावत् बीज पर्यन्त अवयवों में, वृक्षयोनिक अध्यारह वृक्षों में, अध्यारहयोनिक अध्यारहों में अध्यारुहयोनिक मूल से लेकर 'अहावरं पुरक्खायं' त्यादि ટીકાઈ–તીર્થકર ભગવાને વનસ્પતિકાયની અન્ય બીજા ભેદે પણ उहा छ, ते या प्रमाणे छ. આ લોકમાં કઈ કઈ જીવો તે પૃથ્વીાનિક વૃક્ષો-ઝાડોમાં, વૃક્ષનિવૃ–ઝાડોમાં મૂળ, કન્દ, યાવત્ બીજ સુધીના અવયમાં વૃક્ષયેનિક, અધ્યારૂહનિકવૃક્ષેામાં, મૂળથી લઈને બીજ સુધીના અવયવોમાં વૃક્ષોનિક અધ્યારૂછવૃક્ષમાં, અધ્યારૂાનિક અધ્યારૂમાં અધ્યારૂહનિક મૂળથી લઈને બી સુધીના અવયમાં પૃથ્વીાનિક તૃણ-ઘાસોમાં,તૃણનિક તુમાં, શ્રી સૂત્રકૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy