SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ समार्थबोधिनी टीका द्वि. भु. अ. ३ आहारपरिज्ञानिरूपणम् ૩૮૨ हरिएहि वि तिन्नि आलावगा, पुढवि जोगिएहि वि आएहि काहिं जाव कूरेहिं उदकजोणिएहिं रुक्खेहिं रुक्खजोणिएहि रुक्खेहि रुक्ख जोणिएहिं मूलेहिं जाव बीएहिं एवं अज्झा रोहेहि वितिनि तणेहिं पि तिष्णि आलावगा, ओसहीहिं पि तिष्णि हरिएहिं पि तिष्णि उद्गजोणिएहिं उदएहिं अवएहिं जात्र पुत्रखलच्छिभएहिं तसपाणत्ताए विउति । ते जीवा तेसिं पुढविजोगियाणं उदग जोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तगजोणियाणं ओसही जोणियाणं हरिय जोणियाणं रुक्खाणं अज्झारोहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीघाणं आयाणं कायाणं जाव कूराणं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहाति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणं जाव बीयजोणियाणं आयजोणियाणं काय जोणियाणं जात्र कूरजोणियाउदग जोणियाणं अवगजोणियाणं जाव पुक्खल च्छिभगजोणिया तपाणा सरीरा णाणावण्णा जात्र मक्खायं ॥ सू. १३।५५ ॥ छाया - अथाऽपरं पुराख्यातम्-इहेकत ये सच्चाः तेष्वेव पृथिवीयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु मूलेषु, यावद्वजेषु, वृक्षयोनि केष्वभ्यारुहेपु, अध्यारुहयोनि के अध्यारुहेषु, अध्यारुहयोनिकेषु मूलेषु यावद्वीजेपु, पृथिवीयोनिषु तृणेषु, तृणयोनिकेषु तृणेषु, तृणयोनिकेषु मूलेषु, यावद्वजेषु, एवमोषत्रिय आलापकाः, एवं हरितेष्वपि त्रय आलापकाः । पृथिवीयोनिकेष्वपि आर्येषु कार्येषु यावत्करेषु, उदकयोनिकेषु वृक्षेषु, वृक्षयोनिकेषु वृक्षेषु, दृक्षयोनिकेषु मूलेषु, यावदवीजेषु । एवमध्यारुहेष्वपि त्रयः तृणेष्वपि श्रय आलापकाः, શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy