SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३८१ चत्वार आलापका:-वृक्षणौषधिहरितादिभेदाः कथिताः तथा उदकपकरणे उदकयोनिकवृक्षेष्वपि चत्वारो वक्तव्याः किन्तु उदकयोनिकटलोत्पन्नेषु वृक्षेषु एक एव मेदो ज्ञातव्यः, अध्यारुहागां तगानामोषधीनां हरितानामपि चत्वार आलापका भणितव्याः प्रोक्तव्याः एकै कम्-प्रत्येकश इति । अन्येऽपि भेदा वनस्पतिविशेषाणां तीध करैरुपदिष्टाः तथाहि-'अहावरे' अथाऽपरम् 'पुरक्खाय' पुरा. ख्यातम्-पूर्वस्मिन्काले प्रतिपादितम् , 'इहेगइया' इहैकतये 'सत्ता' सत्याः-वनस्पतिविशेषाः उदकीयाः, 'उदगजोणिया' उदकयोनिकाः उदकमेव योनि रुत्पत्ति स्थानं येषां तें तथा-उदकोत्पत्तिकाः 'उदगसं प्रया' उपके सम्मानित येते तथाउदकस्थितिकाः 'जाव कम्मनियाणेणं' यावत्कर्मनिदानेन-स्वकर्मप्रेरिताः सन्तः 'तत्थ वुक्मा' तत्र व्युत्क्रमाः-जले वर्द्ध मानाः, 'णाणाविहजोगिरम् उदएस' नाना. विधयोनिकेषूदकेषु 'उदगत्ताएं' उदकता-अनेकपकारकाः जलादेवोत्पद्यमा. नास्तत्र स्थितिकास्तत्रैव विद्यमानाः परिवर्द्धमानाः स्वकर्ममेरिताः विविधनातीयकजलेषु उदक-कवक-पनक-शेबाल-पमादिस्वरूपेण समुत्पद्यन्ते जीवा वनस्पतिविशेषाः, 'उदगत्ताए' इत्यारभ्य 'पुक्खलच्छिम गत्तार' इत्यन्तः पाठो यथा व्या. ख्यात एव द्रष्टव्यः, एतेषां वनस्पतिविशेषाणां लौकिकं नाम लोकादेव 'यदि संभवेत्' अवगन्तव्यम् । इह तु छायामात्रमेव पर्याप्तम् । 'ते जीवा तेसिं गाणाविह. यहां एक ही भेद जानना चाहिए । अध्यारुह, तृग, ओषधि और हरित के भी चार आलापक कहना चाहिए। तीर्थक्षरों ने वनस्पति के अन्य भेद भी कहे हैं। वे इस प्रकार हैं कोई कोई जीव जलयोनिक, जलसंभव एवं जल में बढ़ने वाले होते हैं । वे अपने कर्म के वशीभूत होकर वहां उत्पन्न होते हैं और उदक, कवक, पनक, शैवाल, पद्म आदि वनस्पति रूप से जन्म लेते हैं । इन वन स्पतियों के लोक में प्रसिद्ध नाम यथासंभव लोक से ही समझना ભેદથી ચાર આલાપકે કહ્યા છે, એ જ પ્રમાણે પાણીના વિષયમાં કહેવાના નથી. અહિયાં એક જ ભેદ સમજવાનું છે. અધ્યારૂ, તૃણ ઔષધિ અને હરિત-લીલેરીના પણ ચાર આલાપક સમજવા. તીર્થકરેએ વનસ્પતિના બીજા ભેદે પણ કહ્યા છે. તે આ પ્રમાણે છેકઈ કઈ જીવો જલયોનિક, જલ સંભવ, અને જલમાં વધાવાવાળો હોય છે. તેઓ પોતાના કર્મને વશ થઈને ત્યાં ઉત્પન થાય છે. અને ઉદક, કવક પનક, શેવાળ પદ્મ વિગેરે વનસ્પતિ પણાથી જન્મ લે છે. આ વનસ્પતિના લેકમાં પ્રસિદ્ધ નામે યથાસંભવ લેકેથી જ સમજી લેવા જોઈએ. અહિં શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy