SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८० सूत्रकृतानमन्त्र जले वर्द्धन्ते च-ते स्वसम्पादितपूर्व कर्मप्रेरिताः जले जायन्ते तेऽनेकमकारक जले वृक्षरूपेण समुत्पद्यन्ते । 'ते जीवा' ते जीवाः जले वृक्षरूपेण समुत्पना जलजा ज्ञेयाः। 'तेसिं नानाविहजोणियाणं उदगाणं सिणेहमाहारेति' तेषां नाना. विषयोनिकानामुदकानां स्नेहं स्नेहभावविशेष मेवाऽऽहारयन्ति-आस्वादयन्तीत्यर्थः, 'ते जीवा' ते जीवाः जले जायमाना जल नाः-जलस्नेहाऽऽहारकाः 'आहारेति' आहारयन्ति, किमाहारयन्ति तत्राह-'पुढवीसरीरं जाव संत' पृथिवीशरीरं यावत् स्यात, पृथिव्यादि षड्जीवनिकायानां शरीराणि भुक्त्वा स्वरूपेण परिणामयन्ति, 'अबरे वि य णं' अपराण्यपि च खलु तेसि उदगजोणियाणं रुक खाणं सरीरा णाणावण्णा जाव मक्खाय' तेषामुदकयोनिकानां वृक्षाणां नानावर्णानि यावदाख्यातानि, उदकयोनिकानामपराण्यपि नानावर्णस्पर्शा दयुक्तानि शरीराणि भवन्तीत्याख्यातानि । 'जहा' यथा 'पुढवी नोणियाण' पृथिवीयोनिकानाम् 'रूखाणं' वृक्षाणाम् 'चत्तारि गमा' चत्वारो गमा:-भेदाः अज्झारुहाग वि तहेव तणाणं ओसहीणं हरिपाणं चत्तारि आलावगा भाणियन्या एक केक्के' तथैव अध्यारहाणामपि तथैव लगा. नामोषधीनां हरितानां च चत्वार पालापका भणितव्याः-यथा पृथिवीयोनिकेषु वृक्षेषु हैं जो जल में उत्पन्न होते हैं, जल में स्थित रहते हैं और जल में बढते हैं। वे अपने किये पूर्वकमों से प्रेरित होकर जल में उत्पन्न होते हैं और अनेक प्रकार के जल में वृक्ष रूप से जन्म लेते हैं। वे जीव नाना प्रकार की योनि वाले जल के स्नेह का आहार करते हैं, पृथ्वीकाय आदि के शरीरों का भी आहार करते हैं और उसे अपने शरीर के रूप में परिणत करते हैं। उन जलयोनिक वृक्षों को अन्य शरीर भी नाना वर्ण गंध रम एवं स्पर्शवाले होते हैं। जैसे पृथिवीयोनिकों में वृक्ष, तृग, ओषधि और हरित के भेद से चार आलापक कहे हैं, वैसे जल के विषय में नहीं कहना चाहिए। છે કે જેઓ પાણીમાં ઉત્પન્ન થાય છે. પાણીમાં સ્થિત રહે છે. અને પાણીમાં જ વધે છે, તેઓ પોતે કરેલા પૂર્વ કર્મોથી પ્રેરિત થઈને પાણીમાં ઉત્પન્ન થાય છે. અને અનેક પ્રકારના વૃક્ષરૂપે પાણીમાં જન્મ લે છે. તે અનેક પ્રકારની યોનિવાળા છ પાણીના સનેહનો આહાર કરે છે. પૃથ્વીકાય વિગે. રેના શરીરને પણ આહાર કરે છે અને તેને પિતાના શરીર રૂપે પરિણ માવે છે. તે જલનિવાળા વૃક્ષને અનેક પ્રકારના વર્ણ, ગંધ રસ અને સ્પર્શવાળા બીજા શરીરે પણ હોય છે. જેમ પૃથ્વી નિર્કમાં વૃક્ષ, તૃણ, ઔષધિ અને હરિત લીલેતરીના श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy