SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिशानिरूपणम् ३६७ पुढवीसरीरं आउसरीरं जाव सारूविकडं संतं, अवरे वि यण तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा गाणावना जाव मक्खायं । सू०७॥४९॥ छाया-आथाऽपर पुराख्यातम् इहैकतये सत्त्वाः अध्यारुहयोनिकाः अध्या. रूहसम्भवाः यावत् कर्मनिदानेन तत्र व्युत्क्रमाः अध्यारुहयोनिकेषु अध्यारुहतया विवर्तन्ते । ते जीना स्तेषामध्यारूहयोनिकानामध्यारुहाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीरमपशरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषामध्यारुहयोनिकानामध्यारुहाणां शरीराणि नानावर्णानि यावदाख्यातानि । मु०७-४९॥ टीका--'अहावर' अथाऽपरम् 'पुरावायं पुराख्यातम्, तीर्थकरेण वृक्षयोनिकाऽध्यारुहयोनिकाऽध्यारुडादुपरिअपि वनस्पतिविशेषो जीवो भवतीति प्रति. पादितः, 'इहे गइया' ६ है कतये 'सत्ता' सत्मा:-जीवाः 'अज्झारोहजोणिया' अध्यारूहयोनिकाः, अध्यारुहो योनिः- उत्पत्तिकारणं येषां ते तथाभूता भवन्तीति, 'अज्झारोहसंभवा' अध्यारुहसंभवा:-तत्रैव विद्यमानाः 'जाव' यावत् 'कम्मनियाणेणं' कर्म निदानेन-कर्मणाऽऽकृष्टाः, तत्थ बुक्कमाः-तत्र व्युत्क्रमाः-तत्रैव वर्द्धमाना:, 'अज्झारोहजोणिपसु' अध्यारुहयोनिकेषु अज्झारोहत्ताए' अध्यासह तया-अध्यारुहस्यरूपेण 'विउटुंति' विवर्तन्ते उत्पद्यन्ते जायन्ते इति यावत्, 'ते जीवा तेसिं अज्झारोहजोगियाणं अज्झारोहाणं सिणेहमाहारेति' ते-उपरि कथिता 'अहावरं पुरक्खाय' इत्यादि। टीकार्थ-तीर्थकरों ने वृक्षयोनिक अध्यारूहयोनिक अध्यारह जीवों के ऊपर भी वनस्पतिकाय के जीवों का अस्तित्व कहा है। वह इस प्रकार है कोई कोई जीव अध्यारुयोनिक अर्थात् अध्यारुह से उत्पन्न होने वाले, अध्यारह के आश्रित रहने वाले और अध्यारुह में ही बढने वाले होते हैं। वे कर्म के वशीभूत होकर अध्यारुह योनिक जीवों में अध्यारुह रूप से उत्पन्न होते हैं । वे जीव उन अध्यारुहयोनिक अध्या. 'अहावर पुरक्खाय' इत्यादि ટીકાર્થ – તીર્થકરોએ વૃક્ષ નિવાળા અધ્યારૂહ ચોનિક અધ્યારૂહ જીવોની ઉપર પણ વનસ્પતિકાયના જીવોનું અસ્તિત્વ કહેલ છે તે આ પ્રમાણે છે કઈ કઈ જીવ અધ્યારૂહ નિવાળા અર્થાત અધ્યારૂહથી ઉત્પન્ન થવાવાળા, અધ્યારૂહના આશયથી રહેવાવાળા, અને અધ્યારૂહમાં જ વધવાવાળા હોય છે. તેઓ કમને વશ થઈને અધ્યારૂહનિવાળા જમાં અધ્યારૂહ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy