SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६६ सूत्रकृताङ्गसूत्रे रुद्द एव वर्द्ध नशीलाः, 'रुव वजोगिएसु' वृक्षयोनि के बु 'अज्झारोहेतु' अध्यारु हेषु - अध्यारुहनामक वनस्पतिविशेषेषु 'अझ रोहताए' अभ्यारुया - अभ्यासाव रूपेण 'विउर्हति' विवर्तन्ते स्वरूप विस्तारं संपादयन्ति, 'ते जीवा तेति रुक्ख जोणियाणं सिणेहमाहारेति ते जीवाः - अभ्यारुपि अध्यारुावच्छिन्नाः ते वृक्षयोनि कानामध्यारुहाणां स्नेह-स्नेहभावमाहारयत्रि-उदयरसमुपजीव्य जीवन्ति वर्द्धन्ते च, 'ते जीवा आहारेति पुढवीनरीरं जात्र सारूविकडं संत' ते जीवा आहारयन्ति पृथिवीशरीर ं यावद्-अप्तेजोवायु वनस्पतिशरीरमाहारयन्ति । आहार कृत्वा नानाविधानां स्थानां शरीरमवितं कुर्वन्ति, अचित्तोकृत्य विध्वस्तं विपरिणमितं तच्छरीरं सारूपीकृतं स्यात्, तच्छरीरं खानमात्कृत्वा स्वस्वरूपतां नयन्ति, 'तेर्सि अझारोहजोणियाणं आज्झारोहाणं' तेामध्यारुहयोनिकानाम् अध्यारुह जीवानाम् 'अरे विसरीरा' अपि शरीराणि 'णागावण्णा' नाना वर्णानि - नानारसगन्धस्पर्शयुक्तानि भवन्तीति, 'जात्र मक्खायें' यावदाख्यातानि तानि शरीराणि तीर्थ करैरिति ।। १०६-४८ ॥ मूलम् - अहावरं पुरक्खायं इहेगइया सत्ता अज्झारोहजोणिया अज्झारोह संभवा जाव कम्मनियागेणं तत्थ वुक्कमा अज्जारोहजोगिएसु अज्झारोहत्ताए विउडंति, ते जीवा तेसिं अज्झारोह जोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा आहारेंति ही अध्यारु रूप से वृद्धि को प्राप्त होते हैं । वे वृक्षयोनिक अभ्यारुहों के स्नेह का आहार करते हैं एवं पृथ्वी, अ, तेज, वायु तथा वनस्पति के शरीरों का आहार करते हैं और उस आहार को अपने शरीर के रूप में परिणत कर लेते हैं । उन अध्यारुह योनिक अध्यारुह जीवों के नाना वर्ण, नाना गेध, नानारस और नाना स्पर्श वाले अनेक शरीर होते हैं। ऐसा तीर्थकर भगवंतों ने कहा है ॥६॥ વનસ્પતિમાં જ અધ્યારૂ પણાથી વધે છે. તે વૃક્ષયેાનિવાળા અધ્યારૂડાના स्नेहन! महार रे छे. पृथ्वी, अ, तेल, वायु तथा वनस्पतिना शरी. શતા પશુ આહાર કરે છે. અને તે આહારને પેાતાના શરીર રૂપે પરિશુ. માવી લે છે, તે અધ્યારૂ, ચેાનિવાળા અધ્યારૂહ જીવાના અનેક વણુ, અનેક ગધ, અનેક રસ, અને અનેક સ્પવાળા અનેક શરીર હાય છે. એ प्रमाणे तीर्थ ४२ लगवाने हे छे. सू. ६-४८॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy