SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ मयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहार परिक्षा निरूपणम् ३६३ स्वीकरैः प्रतिपादिताः, 'रुखवोणिया रुखवसेना' वृक्षोनिकाः- वृक्ष योनि समुत्पन्नाः क्षसम्भवाः, 'रुक्खवुक्कमा' वृक्षादेव जाताः वृक्षे बर्तमानाः बृक्षदेव वर्द्धमानाः, ' तज्जोणिया' तद्योनिकाः- वृक्ष योनिसमुत्पन्नाः 'तस्स नवा' तत्सम्भवाः 'तदुक्ककमा' तदुपक्रमाः तत्र वर्द्धमानाः 'कम्मोन्स' कर्मोपपन्नकाः- कर्म परशा वृक्षोत्पन्ना वृक्षे स्थिताः वृक्षादेव वर्द्धमानाः कर्मतन्त्राः, 'कम्म नियाणेण' कर्मनिदानेन कर्मनिमित्तेन, 'तस्थ वुक्कमा' तत्र वृक्षे व्युत्क्रमाःबर्द्धमानाः 'रुक्खजोणिएहि वृक्षयोनिकेषु 'रुत्रखेहि' वृक्षेषु वृक्षोर्ध्वमागेषु 'अज्झारोहत्ताए' अभ्यारुहतया 'विउद्धति' विवर्तन्ते समुत्पद्यन्ते अध्यारुहनामकवनस्पतिवैशिष्ट्य स्त्ररूपेण 'ते जीवा' ते जीवाः- वृक्षयोनिकवृक्षे समुत्पन्नाः अध्यरुहनामनपा प्रसिद्ध वनस्पतिविशेषजीवाः, 'तेर्ति' तेपासू 'रुक्ब जोणि याण' वृक्षपोनिकानाम् ' रुक्खाणं' वृक्षाणाम् 'सिणेह माहारेति' स्नेहमाहारयन्ति - तदुपभुक्तस्नेहपात्रसम्पच्या जीवन्ति 'ते जीवा आहारेति' ते जीवा आहारयन्ति 'पुढची सरीर जा' पृथिवीशरीरं यावत् - अप्तेजोवायु वनस्पतिशरीरमाहारयन्ति । नानाविधानां स्थावराणां प्राणिनां शरीरमवित्तं कुर्वन्ति, तदकंद आदि रूप से उत्पन्न होते हैं। यहां वृक्ष के आश्रित रहे हुए वृक्ष में उत्पन्न होने वाले जीवों का कथन करते हैं। तीर्थकर भगवान् ने कहा है कि कोई कोई वनस्पतिजीव वृक्ष में उत्पन्न, वृक्ष में स्थित और वृक्ष में बढने वाले होते हैं। कर्म के अधीन होकर ही वृक्ष में उत्पन्न होते हैं, वृक्ष में स्थित रहते हैं और वृक्ष में वृद्धि प्राप्त करते हैं । वे वनस्पतिकाय में आकर वृक्ष से उत्पन्न वृक्ष में अध्यारह वनस्पति के रूप में उत्पन्न होते हैं। वे जीव वृक्षपोनिक वृक्षों के रस का आहार करते हैं और पृथ्वी आदि पूर्वोक्त सभी शरीरों का भी आहार करते हैं तथा उनको अपने शरीर के रूप में परिणत कर ઉત્પન્ન થાય છે. અહિયાં વૃક્ષના આશ્રયથી રહેલા અને વૃક્ષમાં ઉત્પન્ન થવાવાળા જીવાનુ કથન કરે છે. તીર્થંકર ભગવાને કહ્યુ' છે કે-કેાઈ કાઇ વનસ્પતિ જીવા વૃક્ષમાં ઉત્પન્ન, વૃક્ષમાં સ્થિત અને વૃક્ષમાં વધવાવાળા હોય છે, તેએ! કમને અધીન થઈને જ વૃક્ષમાં ઉત્પન્ન થાય છે. વૃક્ષમાં સ્થિત રહે છે. અને વૃક્ષમાં વધે છે. તે વનસ્પતિકાયમાં આવીને વૃક્ષમાં ઉત્પન્ન થઇ વૃક્ષમાં રહેલા વનસ્પતિરૂપે ઉત્પન્ન થાય છે. તે જીવા વૃક્ષયેાનિક, વૃક્ષોના રસને આહાર કરે છે. અને પૃથ્વી વિગેરે પૂર્વોક્ત સઘળા શરીરાના પણ આહાર કરે છે, તથા તેને પાતાના શરીરના રૂપથી પરિણુમાવી લે છે. તે વૃક્ષયે નિવાળા શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy