SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३६२ सूत्रकृताङ्गसूत्रे मूलम् - अहावरे पुरखायं इहेगइया सत्ता रुक्खजोणिया रुखसंभवा रुragककमा तज्जोणिया तस्संभवा तदुवककमा कम्मोववन्नगा कम्मनियाणेणं तत्थ वुक्कमा रुक्ख जोणिएहिं रुवखेहिं अज्झारोहनाए विउति, ते जीवा तेसिं रुत्रखजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारोंत पुढवीसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अझारुहाणं सरीरा णाणावण्णा जाव भवतीति मक्खायं |५|४७| छाया - अथाऽपरं पुराख्यातम् इहैरुतये सच्चा:- वृक्षोयोनिकाः- वृक्ष सम्भवाः- वृक्षव्युत्क्रमाः, तद्योनिकास्तत्सम्भवा स्तदुपक्रमाः कर्मोपपन्नाः कर्मनिदानेन तत्र व्युत्क्रमाः वृक्षयोनि केषु वृक्षेषु अध्यारुहत्या विवर्त्तन्ते । ते जीवातेषां वृक्षयोनिकानां वृक्षाणां स्नेहपाहारयन्ति । ते जीवा आहारयन्ति पृथिवीशरीर यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेपां वृक्षयोनिकानामध्यारुहाणां शरीराणि नानावर्णानि यावद् भवन्तीत्याख्यातम् ॥ ०५-४७॥ टीका - वृक्षादेव समुत्पन्ना स्वत्रैव स्थितिमन्तस्तदेशेन वर्द्धमानाः पूर्वसूत्रे कथिताः । इह च वृक्षयोनिकवृक्षेषु ऊर्ध्वभागे एव अध्यारूहनामकवनस्पतिविशेषा स्तेभ्य एव, वृक्षेभ्यः समुत्पन्ना भवन्तीति कथ्यते । 'अहावर' पुरकखायें' अथाsपर पुराऽऽरूपातम् 'इहेगझ्या सत्ता' इहैकवये सच्चा:- जनस्पतिविशेषा वहाँ उत्पन्न होते हैं । ईश्वर आदि कोई उन्हें वहां उत्पन्न नहीं करता है । ऐसा तीर्थ पर भगवन्तों ने कहा है ॥ ३ ॥ 'अहावरं पुरवार्य' इत्यादि । टीकार्थ- पूर्व सूत्र में कहा जा चुका है कि जीव वृक्ष से उत्पन्न, वृक्ष में स्थित और वृक्ष में से ही वृद्धि प्राप्त करने वाले, वृक्ष के मूल થાય છે. ઇશ્વર વિગેરે કાઈ તેને ત્યાં ઉત્પન્ન કરતા નથી. એ પ્રમાણે તીય કર ભગવાનાએ કહેલ છે. પ્રસૂ॰ જા 'अहावर' पुरखायं' इत्यादि ટીકા પૂર્વ સૂત્રમાં કહેવામાં આવેલ છે કે-કાઈ જીવે વૃક્ષથી ઉત્પન્ન, વૃક્ષમાં સ્થિત અને વૃક્ષથી જ વધવાવાળા વૃક્ષના મૂળ, કદ, વિગેરે રૂપથી શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy