SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहारपरिज्ञानिरूपणम् ३६१ कानां वृक्षाणां स्नेहमाहारयन्ति - भोज्यतया आददते, वृक्षोपात्तमेव स्नेहं समश्नन्तः स्वस्थितिं कुर्वन्ति, 'ते जीवा आहारेंति' ते जीवा आहारयन्ति, 'पुढवीसरीरं आउउवा उत्रणस्सइसरीरं पृथिवीशरीरम् - अप्तेजोवायु बनस्पतिशरीरम् आहारयन्ति इति पूर्वेण सम्बन्धः । 'णाणाविहाणं' नानाविधानाम्, 'तसथावराणं पाणा सरीरं अचित्तं कुंति' सस्थावराणां प्राणानां शरीरमचित्तं कुर्वन्ति । अचित्तीकृत्य 'परिविद्धत्थं' परिविध्वस्तं नष्टपायम् 'तं सरोरं' तच्छरीरम् 'जान' यावत् सारू विकर्ड संतं' सारूपीकृतं स्यात् । तच्छरीरं विपरिणमय्य स्वस्वरूपेण विपरिणमयति 'अवरेऽवि य णं' अपराण्यपि च खलु 'तेर्सि' तेषाम् 'रुक्ख जोणिari' वृक्षयोनिकानाम् 'मूला' मूलानाम् 'कंदाणं' कन्दानाम् 'खंवाण' स्कन्धा नाम्, 'ताण' त्वचाम् 'साला ' शालानाम् 'पवाला' प्रबालानाम् 'जान' यावत् 'बीयाणे' बीजानाम् 'सरीरा' शरीराणि 'णागावण्णा' नानावर्णानि विभिन्नवर्णानि 'णाणागंधा' नाना गन्धानि 'जाव' यावत् 'गाणादिहसरीरपोगल विउव्जिया' नानाविधशरीर पुद्गलविकारितानि विविध प्रकार कशरीर पुद्गल निष्पादितानि वृक्षाsपेक्षयाऽपराणि शरीराणि भवन्ति, ते जीवाः 'कम्मोववन्नगा' कर्मोंपपन्नकाः कर्मवशीभूतास्तत्रोत्पन्नाः - कर्मणा हुतशरीरा इति यावत् भवन्ति, न तुईश्वराद्यपेक्ष ततच्छरीरका भवन्ति । 'ति मक्खायें' इत्याख्यातं तीर्थकरादिभिरिति ॥ भ्रू०४-४६॥ - पोषण प्राप्त करते हैं । वे पृथ्वी अपू, तेज वायु और वनस्पति का भी आहार करते हैं और नाना प्रकार के त्रस तथा स्थावर जीवों के शरीर को अचित्त करते हैं । अचित्त कियेहुए उस शरीर को यावत् अपने शरीर के रूप में परिणत कर लेते हैं । उन वृक्षों से उत्पन्न मूल, कन्द, स्कंध, छाल, शाखा, कौंपल यावन् बीज रूप जीवों के शरीर नाना प्रकार के वर्ण तथा नाना प्रकार के गंध से युक्त होते हैं तथा नाना प्रकार के पुद्गलों से बने होते हैं वे जीव भी कर्मके वशीभूत होकर સ્નેહથી પેષણ મેળવે છે. તેએ પૃથ્વી, અપ્ તેજ વાયુ અને વનસ્પતિના શરીરને પણ આહાર કરે છે, અને અનેક પ્રકારના ત્રસ સ્થાવર જીવેાના શરીરને અચિત્ત બનાવે છે. અચિત્ત કરવામાં આવેલા તે શરીરને યાવત્ પેાતાના શરીરના રૂપે પરિશુમાવી લે છે. તે વૃક્ષેમાં ઉત્પન્ન થયેલા મૂળ, કંદ, સ્કંધ, છાલ, શાખા-ડાળ કુંપળ યાવત્ બીજ રૂપ જીવેાના શરીર અનેક પ્રકારના ગધેથી યુક્ત હેાય છે. તે જીવા પણ કર્માંને વશ થઈને ત્યાં ઉત્પન્ન શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy