SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका हि. श्रु. म. ३ आहारपरिक्षानिरूपणम् ३५९ सरीरा णाणावण्णा णाणागंधा जाब णाणाविहसरीरपोग्गल विउ. विया। ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सू०४॥४६॥ छाया-अथाऽपरं पुराख्यातम् इहै कतये सत्त्वा वृक्षयोनिका वृक्षसंभवा वृक्षव्युत्क्रमाः, तद्योनिका स्तरसंभवा स्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युत्क्रमाः, वृक्षयोनिकेषु वृक्षेषु मूलतया कन्दतया स्कन्धतया त्वक्तया सालतया प्रवालतया पत्रतया पुष्पतया फलतया बोजतया विवर्तन्ते । ते जीवा स्तेषां वृक्षयोनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीवा आहारयन्ति पृथिवीशरीर मप्तेनोवायुवनस्पतिशरीरं नानाविधानां त्रसस्थावराणां प्राणानां शरीरमचित्रं कुर्वन्ति । परिविध्वस्तं तच्छरीरं यावत् सारूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां मूलानां कन्हानां स्कन्धानां त्वचा शालानां पवालानां यावद बीजानां शरीराणि नानावर्णानि नानागन्धानि यावनानाविधशरीरपुदलविकारितानि भवन्ति । ते जीवाः कर्मोपपन्नका भवन्तीत्याख्यातम् ॥सू०४-४६॥ टीका-'अहावर' अथाऽपरम् 'पुरक्खाय' पुराख्यातम्-पुरा-पूर्वस्मिन् काले देवाऽसुरपरिषदि आख्यातम्, तीर्थकरेण वनस्पतिजीवानाम् अन्येऽपि भेद प्रभेदाः कथिताः उपलक्षणाद् वर्तमानेऽपि भविष्यकालेऽपि बनस्पतिनिरूपण ज्ञेयम् ते इमे सन्ति । तथाहि 'इहेगहया' इहैकतये 'सत्ता' सत्त्वाः-जीवाः, 'रुक्ख जोणिया' वृक्षयोनिकाः, वृक्षाः योनिः-उत्पत्तिस्थानं येषां ते तथा 'रुक्वसंभवा' वृक्षसम्मवा:-वृक्षात् समुत्पद्य वृक्षे एव स्थितिमन्तो विद्यमाना इत्यर्थः। तथा 'अहावरं पुरक्खाय' इत्यादि । टीकार्थ-पूर्वकाल में तीर्थंकर भगवान् ने समवसरण में विराज. मान होकर वनस्पतिकाय के अन्य भेद प्रभेद भी कहे हैं। उपलक्षण से यह भी समझ लेना चाहिए कि वर्तमान कालीन तीर्थकर कहते हैं और भविष्यकालीन तीर्थ कर कहेंगे। वे भेद प्रभेद इस प्रकार हैं कोई कोई जीव वृक्षयोनिक वृक्ष से उत्पन्न होने वाले वृक्ष में स्थित रहने वाले और वृक्ष में वृद्धि पाने वाले होते हैं । ये जीव कर्म के 'अहावर पुरक्खाय' त्याल ટીકાર્થ–પૂર્વકાળમાં તીર્થકર ભગવાને સમવસરણમાં બિરાજમાન થઈને વનસ્પતિકાયના બીજા પણ ભેદ અને પ્રભેદે કહ્યા છે ઉપલક્ષણથી એ પણ સમજી લેવું જોઈએ કે-વર્તમાન કાળના તીર્થકરે કહે છે, અને ભવિષ્ય. કાળના તીર્થકર કહેશે. તે ભેદ પ્રભેદે આ પ્રમાણે છે – કે કોઈ જ વૃક્ષનિક વૃક્ષમાંથી ઉત્પન્ન થવાવાળા, વૃક્ષમાં સ્થિત રહેવાવાળા, અને વૃક્ષમાં વધવાવાળા હોય છે. આ જ કમને વશ થઈને શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy