SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताशस्त्रे पोंडरीयं उपिणक्खिस्सामि त्तिकटु इइ वुच्चा से भिक्खू णो अभिकमे तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा सदं कुजा-उप्पयाहि खलु भो पउमवरपोंडरीया! उप्पयाहि, अह से उप्पइए पउमवरपॉडरीए ॥सू०६॥ __ छाया-अथ भिक्षु रूक्ष स्तीरार्थी खेदज्ञो यावद् गतिपराक्रमज्ञः अन्यतरस्या दिशोऽनुदिनो वा आगत्य तां पुष्करिणी, तस्याः पुष्करिण्यास्तीरे स्थित्वा पश्यति तन्महदेकं पद्मवरपुण्डरीकं यावत् प्रतिरूपम् । तान् तत्र चतुरः पुरुषजातान पश्यति महीणान् तीराद् अप्राप्तान पद्मवरपुण्डरीकम् नो आवे नो पाराय अन्तरा पुष्करिण्याः सेये निषण्णान् । ततः खलु समिक्षुरेवमवादीतू-अहो ! खलु इमे पुरुषा अखेदज्ञा यावत् नो मार्गस्य गतिपराक्रमज्ञाः यतः एते पुरुषा एवं मन्यन्ते-चयमेतत् पद्मवरपुण्डरीकमुन्निक्षेप्स्यामः न च खल्वेतत् पद्मपरपुण्डरीकमेवमुन्निक्षेप्तब्यं यथा खस्वेते पुरुषा मन्यन्ते । अहमस्मि मिच रूक्षस्तीरार्थी खेदज्ञो यावद् मार्गस्य गति. पराक्रमशः अहमेतत् पद्मवरपुण्डरीकम् उन्निक्षेप्स्यामीति कृत्वा इत्युक्त्वा स भिक्षु नौ अभिक्रामति तां पुष्करिणीं तस्याः पुष्करिण्यास्तीरे स्थित्वा शब्दं कुर्यात्-उत्पत खल्लु भोः पनवरपुण्डरीक ! उत्स्त, अथ उत्पतितं तत् पद्मवरपुण्डरीकम् ॥१०६॥ टीका-'अह' अथ-अनन्तरम् 'लूहे' रूक्षः-रागद्वेषाभ्यां रहितत्वात् रूक्ष. इत्र रूक्षः 'तीरट्ठी' तीरार्थी-संसारसागरस्य पारगमेच्छुः 'खेयन्ने' खेदज्ञःवस्तुतः षड्जीवनिकायखेदविषयकज्ञानवान्, न तु पूर्वपुरुषवत् वस्तुतोऽखेदज्ञः। 'जाव गइपरकणण्ण' यावद् गतिपराक्रमज्ञः, गतिपराक्रमयोर्शाता-मोक्षमाराधनरीतिमर्मज्ञः, अत्र यावत्पदेन-कुशलः पण्डितो व्यक्तो मेधावी अबालो मार्गस्थो __ 'अह भिक्खू लहे तीरट्ठी' इत्यादि। टीकार्थ-तदनन्तर रागद्वेष से रहित होने के कारण रूक्ष, संसार सागर का पार पाने का अभिलाषी, षटू जीवनिकायों के खेद को जानने वाला-पहले वाले पुरुषों के समान अनजान नहीं, यावत् गति और पराक्रम को जानने बाला 'यावत्' शब्द से कुशल, पण्डित, व्यक्त, 'अह भिक्खू लूहे तीरट्ठी' त्याल ટીકાર્થ-ત્યાર પછી રાગદ્વેષ વિનાના હોવાના કારણે રૂક્ષ, સંસાર સાગરની પાર પામવાની ઈચ્છાવાળે, ષ, જીવનિકાયના ખેદને જાણવાવાળોઅજાણ નહીં ચાવત ગતિ અને પરાક્રમને જાણનાર યાવત્ શબ્દથી કુશળ, श्री सूत्रतांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy