SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ मयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् २५ वरमुन्नेतुं जलं प्रविशति 'तावं तावं च णं' तावत् तावच्च खल 'महंते उदर' महदुदकम् महंते ' सेए' महान् सेय अगच्छति यावत्यविशति तावत्-अधिकाधिकं जलं पङ्कच मिलति । क्रमेण गच्छन् 'जाव णिसन्ने' यावन्निषण्णः - निमग्नः । 'चउत्थे पुरिसजाए' एष चतुर्थः पुरुषजात इति ॥ ०५ ॥ अथ अनन्तर ं यदा चत्वारः पुरुषाः कमलवरमुद्धर्त्तु समागताः किन्तु कमलो - दरणे अस जाताः, अनन्तरं कश्चिदपरो निरवद्य भिक्षामात्रोपजीवी तत्र समा गच्छति, यश्च कम लवरमपकर्षतीति दर्शयति - मूलम् - अह भिक्खू लहे तीरट्टी खेयन्ने जात्र गइपरक्कमण्णू अनतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्ख रिणि तीसे पुक्खरिणीए तीरे ठिश्चा पासइ तं महं एवं पउम वरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारि पुरिसजाए पास पडीने तीरं अपत्ते पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने । तए णं से भिक्खू एवं वयासी- अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्त गइपरक्कमण्णू, जं एए पुरिसा एवं मन्ने अम्हे एयं परमवर पोंड - रीयं उन्निक्खिसामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्तव्यं जहा णं एए पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्टी खेयन्ने जाव मग्गस्स गइपरकमण्णू, अहमेयं पउमवर पुष्करिणी में प्रविष्ट हुवा, प्रविष्ट होकर जैसे जैसे कमल को लाने के लिए आगे बढ़ना है, त्यों यों उसे अधिकाधिक जल और कीचड़ का सामना करना पड़ता है। यावत् वह भी जल एवं कीचड़ में फंस जाता है । यह चौथे पुरुष का वृत्तान्त हुआ ||५|| કરીને જેમ જેમ વાવમાંથી કમળને લાવવા માટે જેમ જેમ આગળ વધે છે, તેમ તેમ તેને વધારે વધારે કાદવના સામના કરવા પડે છે, યાવત્ તે પણ પાણી અને કાદવમાં ફસાઈ જાય છે. આ ચેાથા પુરૂષનું વૃત્તાંત થયું, I॥૪॥ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy