SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गसूने अभिलषितमलभमानाः सन्त एव पङ्के पतनाद दुःखं प्राप्ता: । 'जष्णं एए पुरिसा' यस्मादेते पुरुषाः 'एवं मन्ने' एवं मन्यन्ते, 'अम्हे एयं पउमत्ररपौडरीयं' वयमेतत् पद्मवरपुण्डरीकम् 'उन्निक्खिस्सामो' उन्निक्षेप्स्यामः - उत्कृष्य आनयिष्यामः 'णो य खलु एयं पउमचरपौडरीयं उन्निक्रखेव्वं' न च खलु एतत् पद्मरपुण्डरीकमुन्निक्षेतव्यं स्यात् स्वायत्तीकर्त्तव्यं स्यात् 'जहा णं एए पुरिसा मन्ने' यथा खलु एते पुरुषाः मन्यन्ते, किन्तु 'अहमंसि पुरिसे खेवन्ने' अहमस्मि पुरुषः खेदज्ञः । ' जान मग्गस्स गइपरक्कमण्णू' यावन्मार्गस्य गतिपराक्रमज्ञः, सत्यमहं मार्गश्रमज्ञोऽस्मि, तथा - यादृशमार्गमवलम्ब्य जीवः स्वाभिलषितं प्राप्नोति तादृशमार्गस्य समस्तपपि स्वरूपं यथावदहं जानामि । ' अहमेयं परमत्ररपौडरीय' अमेतत् पद्मवरपुण्डरीकम् 'उभिक्खिस्सामि' उन्निक्षेप्स्यामि । 'तिकड' इति कृत्वा, अत्र समा गतोऽस्मि, अहं सर्वथा कुशलः सर्व मार्ग जानामि, अतो मयाऽयमेतत् कमलमुद्धरणीयम् । 'इइच्चा' इत्युक्तवा 'से पुरिसे' स चतुर्थः पुरुष आत्मानं समर्थ मन्यमानः 'तं क्वरिणि' तां पुष्करिणीम् अगाधजलां पङ्कसहितां पद्मवरयुताम् 'जावं जावं च णं' यावद् यावच्च खलु 'अभिक्कमे' अभिक्रामति यावदेव कमल , २४ यावत् मार्ग की गति और पराक्रम का ज्ञाता हूं-जिस मार्ग के अवलम्बन से जीव अपना अभीष्ट प्राप्त करते हैं, उस मार्ग का सम्पूर्ण स्वरूप मैं यथार्थ रूप से जानता हूं । मैं इस कमल को उखाड़ कर लाऊंगा ऐसा सोच कर यहां आया हूं। मैं सर्वथा कुशल हूं, सारे मार्ग को जानता हूँ । अत एव मैं अवश्य इस कमल का उद्धार करूंगा । चौथा पुरुष अपने को समर्थ समझता व्याप्त तथा प्रधान कमल वाली उस इस प्रकार कह कर वह हुआ अगाध जल और पंक से જાણનારા યાવતુ માની ગતિ અને પરાક્રમને જાણનારા છું. જે માના અવલમ્બનથી જીવ પેાતાનું અભીષ્ટ પ્રાપ્ત કરે છે, તે માગતું સપૂર્ણ સ્વરૂપ હૂં યથાર્થ પણે જાણું છું. હું આ કમળને ઉખેડીને લઈ આવીશ. એમ વિચારીને જ અહિયાં આવ્યે છું. હૂં સર્વ પ્રકારથી કુશળ છુ. સપૂર્ણ માને જાણુ છું. એટલે જ હૂં અવશ્ય આ કમળને ઉખાડી લઈ શકીશ. આ પ્રમાણે કહીને તે ચેાથેા પુરૂષ પેાતાને સમર્થ માનીને તે અગાધ જળ અને કાદવથી યુક્ત એ પ્રધાન કમળવાળી વાવમાં પ્રવેશ્યા, અને પ્રવેશ श्री सूत्र तांग सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy