SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. श्रु. अ. ३ आहार परिक्षा निरूपणम् ३५७ मूलम् - अहावरे पुरक्खायं इहेगइया सत्ता रुक्ख जोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा रुक्ख जोणिसु रुक्खेसु रुक्खत्ताए विउति, ते जीवा तेसिं पुढवीजोणियाणं रुकखाणं सिणेहमा हारेंति, ते जीवा आहारेति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं, तस्थावराणं पाणाणं सरीरं अचितं कुवंति, परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि य णं तेसिं रुक्ख जोणियाणं रुक्खाणं सरीरा णाणावन्ना जाव ते जीवा कम्मोववन्ना भवतीतिमक्खायं || सू० ३ ॥ ४५ ॥ छाया - आथाऽपरं पुराऽऽख्यानम् इहैकतये सचाः वृक्षयोनिका, वृक्ष सम्भवाः वृक्षव्युत्क्रमाः । तथोनिका स्वत्समस्तदुपक्रमाः कर्मोपगाः कर्मनिदानेन तत्र व्युकमा: वृक्षयोनिकेषु वृक्षेषु वृक्षतया विवर्त्तन्ते । ते जीवा स्तेषां पृथिवीयोनिकानां वृक्षाणां स्नेहमाहारयन्ति, ते जीना आहारयन्ति पृथिवीशरीरतेजोवानस्पशरीरम् । सस्थावराणां माणानां शरीरमचित्तं कुर्वन्ति । परिविध्वस्तं तच्छरीरं पूर्वाहारितं स्ववाहारितं विपरिणामित स्वरूपीकृतं स्यात् । अपराण्यपि च खलु तेषां वृक्षयोनिकानां वृक्षाणां शरीराणि नानावर्णानि यावते जीवाः कर्मोपपन्नका भवन्तीत्याख्यातम् ||मू०३ - ४५ ॥ टीका - सर्वमप्यत्र पूर्व पुत्र समानमेव । अः पूर्वसूत्रव्याख्यानेन व्याख्यात मेव भवतीति ॥ सू०३-४५ ॥ मूलम् - अहावरं पुरकखायं इहेगइया सत्ता रुक्ख जोगिया रुखसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थ वुक्कमा रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पत्रालत्ताए શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy