SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ E समयार्थबोधिनी टीका द्वि. श्र. अ. ३ आहारपरिज्ञानिरूपणम् स्क्रमा:-वृक्षे एव वर्द्धनशीलाः । 'तज्जोणिया' तयोनिकाः-वृक्षयोनिकाः । 'तस्संभवा' तत्पम्मवाः 'तदुमकमा तव्युत्क्रमाः-वृक्षे एव बद्धमानाः, न केवलं वृक्षा एव कारणं वृक्ष योनिकवृक्षाणाम्, किन्तु-'कम्मोवगा' कर्मोपगा:कर्मवशवर्तिनः, 'कम्मनियाणेणं' कर्मनिदानेन-कर्मनिमित्तेन 'तत्थ वुक्मा ' तत्र वृक्षे वर्द्धमानाः 'पुढतीजोणियाण रुक्खेहि' पृथिवीयोनिकेषु वृक्षेषु 'रुक्खताए बिउटृति' वृक्षतया-वृक्षरूपेण विवर्तन्ते । तादृशजीवा वृक्षरूपेण वृक्षोपरि जायन्ते । 'ते जीवा तेसिं पुढचीजोणि गाणं रुकवाणं' वृक्षोपरिविद्यमानास्ते वृक्षोनिक वृक्ष जीवाः पृथिवीयोनिकानां वृक्षाणाम् 'सिणेहमाहारेति' स्नेहम्-स्निग्धभावमाहा. रयन्ति, वृक्षरसस्यैवाऽऽहारं कुर्वन्ति, 'ते जीवा' ते-वृक्षयोनिकवृक्षनीवाः 'पाहारेति' आहारयन्ति 'पुढवीसरीरं आउतेउवाउवणस्सासरीर" पृथिवीशरीरम् अप्तेजोवायुवनस्पतिशरीरम्, आहारयनीतिशेषः । तथा ते वृक्षयोनिकक्षनीवाः 'णाणाविहाणं तसथावराणं पाणाणं सरीर अचित्तं कुवंति' नानाविधानाम्अनेकपकाराणां त्रसस्थावराणां प्राणानां-जीवानां यच्छरीर सकायेनाश्रित्य अचित्तं कुर्वन्ति । सचित्तस्यापि तच्छरीरस्याऽचित्त नयन्ति, 'परिविद्धत्थं' परि. होते हैं। वृक्ष योनि वाले, वृक्ष में उत्पन्न होने वाले और वृक्ष में ही वृद्धि प्राप्त करने वाले वे जीव भी अपने कर्मों के अधीन होते हैं। कर्म के निमित्त से वृक्ष में बढ़ते हुए वे जीव पृथ्वीयोनिक वृक्षों में वृक्ष रूप से उत्पन्न होते हैं । वृक्ष के ऊपर पैदा होते हैं। वृक्ष के ऊपर उत्पन्न होने वाले वे वृक्षयोनिक वृक्षों के स्नेह का आहार करते हैं। वे पृथ्वी, जल, तेज, वायु और वनस्पति के शरीर का भी आहार करते हैं । वे अनेक प्रकार के बस और स्थावर जीवों के शरीर को अपने शरीर से आश्रित करके अचित्त कर देते हैं। अर्थात् उनके सचित्त शरीर का रस खींच कर उन्हें अचित्त कर देते हैं। अचित થવાવાળા, અને વૃક્ષમાંજ વધવાવાળા તે છે પણ પિતપોતાના કર્મને આધીન હોય છે કર્મના નિમિત્તે વૃક્ષમાં વધતા એવા તે જ પૃથ્વીયેાનિક વૃક્ષામાં વૃક્ષપણાથી ઉત્પન્ન થાય છે. વૃક્ષના ઉપર ઉત્પન્ન થાય છે, વૃક્ષના ઉપર ઉત્પન્ન થવાવાળા તે વૃક્ષોનિક વૃક્ષ, પૃથ્વીનિક વૃક્ષના સનેહને આહાર કરે છે. તેઓ પૃથ્વી, જલ, તેજ, વાયુ અને વનસ્પતિના શરીરનો પણ આહાર કરે છે તે અનેક પ્રકારના ત્રસ અને સ્થાવર જીવના શરીરને પિતાના શરીરથી આશ્રિત કરીને અચિત્ત કરી દે છે. અર્થાત તે એના સચિત્ત શરીરને રસ ખેંચીને તેઓને અચિત કરી દે છે. અચિત્ત કરેલા તથા श्री सूत्रain सूत्र : ४
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy