SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५३ - - समयार्थबोधिनी टीका द्वि. श्र. अ.३ आहारपरिज्ञानिरूपणम् भवन्ति । 'गाणारसा' नानारसानि-पृथिव्पपेक्षया विभिन्तरसयुक्तानि, ‘णाणा फासा' नातास्पर्शनि-तदपेक्षया विभिन्नस्पर्शवन्ति, 'णाणासंठाणसंठिया' नाना संस्थानसंस्थितानि, अनेकपकारकसंस्थानयुक्तानि । ‘णाणाविहसरीरपुरगलविउ. वित्ता' नानाविधशरीरपुद्गलविकारितानि-नानारसवीर्यविपाका नानापुद्गलोपचयात् मुरूप संस्थाना इहाल्पसंहननाश्च स्युरिति भावः । ननु जीवा वृक्षरूपेण पृथिव्यादिभ्यो जायन्ते, तत्र परमेश्वरः कारणम्, कालादि का कारण स्यात् इत्याशङ्का परिहरति-'ते जीवा कम्पोववन्मा मबंति नि मक्खाय' ते जीवाः कर्मोपपन्ना भवन्ति, न तु तत्रेश्वरः कालो वा कारणम् । वृक्षगरीरधारणे स्वकृतं कर्मैव हेतुर्भवति, न कालादिरिति तीर्थकरैराख्यातम् - कथितमिति ॥मृ०१-४३ ॥ ___मूलम्-अहाबरं पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा, तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थ वुक्कमा पुढवीजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदंति, ते जीवा तेसिं पुढवी जोणियाणं रुक्खाणं सिणेमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउ. तेउवाउवणस्सइसरीरं, णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरं पुवाहारियं तया वे जीव वृक्ष के रूप में पृथ्वी आदि से उत्पन्न होते हैं तो उनकी उत्पत्ति में परमेश्वर अथवा काल आदि कोई कारण होगा ? इस शंका का निवारणार्थ सूत्रकार कहते हैं-वे जीव अपने कर्मों के वशीभून होते हैं। ईश्वर या काल कारण नहीं है परन्तु वृक्ष का शरीर धारण करने में उनके द्वारा कृत कर्म ही कारण होता है। ऐसा तीर्थकर भगपन्तों ने कहा है॥१॥ તે છ વૃક્ષ-ઝાડના રૂપથી પૃથ્વી વિગેરેમાંથી ઉત્પન્ન થાય છે. તે તેઓની ઉત્પત્તિમાં પરમેશ્વર અથવા કાળ વિગેરે કઈ કારણ હશે ? આ શંકાનું નિવારણ કરતાં સૂત્રકાર કહે છે કે-તે બીજે પિતાના કર્મોને વશ હોય છે. ઈશ્વર અથવા કાળ તેમાં કારણ નથી. પરંતુ વૃક્ષનું શરીર ધારણ કરવામાં તેઓ દ્વારા કરેલા કર્મો જ કારણ હોય છે. એ પ્રમાણે તીર્થકર ભગવાને हे छे. ॥सू. १॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy