SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५२ सूत्रकृताङ्गसूत्रे चिक्कणतारूपमाहारयन्ति-पिबन्ति वृक्षरूपेण परिणता स्ते जीवाः पृथिवीस्नेहं पिबन्ति । 'ते जीवा आहारेंति' ते जीवा-आहारयन्ति-आहारं कुर्वन्ति पुढवीसरीरं' पृथिवी शरीरम् । 'आउसरीरं' अपशरीरम् । 'ते उसरीरं तेजः शरीरम्उष्णतारूपम् । 'वाउसरीरं' वायुशरीरम् । 'वणस्सइ सरीरं' वनस्पतिशरीरम्, आहरयन्तीति पूर्वेण सम्बन्धः । वृक्षादिरूपेण समुत्पना स्ते जीवाः ‘णाणाविहाणं तसथावराणं पाणाण' नानाविधानां सस्थावराणां पाणानां जीवानाम्, 'सरीरं अचित्तं कुर्वति' शरीरं देहं स्वकायेनाश्रित्याऽवित्तं कुर्वन्ति, पुनस्तदेव 'परिविद्धत्थं परिविश्वस्तं-नष्टपायं त्रसस्थावराणाम् 'तं सरी' तच्छरीरम् 'पुन्बाहारियं' पूर्वाहारितम्-पूर्वस्मिन् काले उपभुक्तम्, 'तया हारियं' त्वचाहारितम्-उत्पत्त्यनन्तर त्वरद्वारा-आहारितं पृथिव्यादीनां शरीरम् आहार्य च, 'विपरिणयं' विपरिण. तम् 'सारूविकडं संत' सारूपी कृतं स्यात् ते वृक्षादि जीवाः पृथिवीकायशरीरमाहारितं तच्छरोरं स्वस्वरूपेण विपरिणमयन्ति-स्व स्व रूपं कुर्वन्तीति यावत्, 'अवरेऽ. वि यण तेसिं पुढवीनोणियाण रुक्खाण' अपरेऽपि च खलु पृथिवीयोनिकानां वृक्षाणामपराण्यपि यानि शरीराणि पृथिवीशरीराज्जातानि, 'सरोरा' शरीराणि 'नाना चण्णा' नानावर्णानि विलक्षणरूपेणेति पृथिव्यादिरूपाऽपेक्षया भवन्ति । तथा 'णाणागंधा' नानागन्धानि-पृथिव्यां यावत् गन्धस्तदपेक्षया विभिन्नगन्धसम्पन्नानि शरीर अग्निशरीर, वायुशरीर और वनस्पति शरीर का भी आहार करते हैं। नाना प्रकार के त्रस एवं स्थावर जीवों के शरीर को अचित्त कर देते हैं । पृथ्वी के शरीर को अचित्त करते हैं और पहले आहार किये हुए तथा उत्पत्ति के पश्चात् त्वचा आहार किये हुए पृथ्वीकाय आदि के शरीर को अपने शरीर के रूप में परिणत कर लेते है। उन पृथ्विीयोनिक वृक्षों के अन्य शरीर भी होते हैं जो अनेक प्रकार के वर्ण, गंध, रस, स्पर्श एवं नाना प्रकार की अवयव रचनाओं से युक्त तथा अनेक प्रकार के पुद्गलों से बने हुए होते हैं। શરીર, અને વનસ્પતિ શરીરને પણ આહાર કરે છે, તેમાં અનેક પ્રકારના ત્રસ અને સ્થાવર જીવેના શરીરને અચિત્ત કરી દે છે. પૃથ્વીના શરીરને અચિત્ત કરે છે. અને પહેલાં આહાર કરેલ તથા ઉ૫ત્તિની પછી ત્વચા–ચામડીના-છાલ દ્વારા આહાર કરેલા પૃથ્વીકાય વિગેરેના શરીરને પિતાના શરીર રૂપથી પરિણુમાવી લે છે. તે પૃથ્વી નિવાળા વૃક્ષોના બીજાશરીરે પણ હોય છે. જે અનેક પ્રકારના વર્ણ, ગંધ, રસ, સ્પર્શ અને અનેક પ્રકારના અવયની રચનાઓથી યુક્ત તથા અનેક પ્રકારના યુદ્ધથી બનેલા હોય છે. શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy