SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका द्वि. शु. अ. ३ आहारपरिज्ञानिरूपणम् ३५१ , - यो यश्याऽवकाशः - यद् यस्योत्पत्तिस्थानम् - तेन यथाऽवकाशेन तदेवम्'इहेगtया सत्ता पुढवी जोणिया' इहैकतये सत्त्वाः पृथिवीयोनिकाः तदेवं यथा बीजेन यथावकाशेन, इह जगति केचन सचाः प्राणिनः तथाविधकर्मोदयात् वनस्पतिरपद्यन्ते वनस्पतिषु उत्पद्यमाना अपि पृथिवीयोनिका भवन्ति । तहा- पुढी संभवा' पृथिवीसम्भवाः वृथिव्यां सम्भवः सदा भवनस्पतिर्येषां ते तथा । 'पुढचीबुकमा" पृथिवीoयुत्क्रमाः पृथिव्यामेव विविविधम् उत्पावस्येन क्रमः क्रम ते तथा, पृथिव्यामेव क्रमणलक्षणवृद्धिं प्राप्ता भवन्ति । 'तज्जोणिया' तद्योनिकाः पृथिवीकारणका अपि 'तस्संभवाः- तत्संमवाः पृथिवीतः समुत्पन्नाः 'तदुक्कपा' तद्व्युत्क्रमाः- पृथिव्यां वर्द्धिताः, 'कम्मोवगा' कर्मोपगाः- कर्मचलाद वनस्पतिकायादागत्य तेष्वेव वनस्पतिकायेषु पुनः सायन्ते 'कम्प्रणियाणेणं' कर्मनिदानेन, तथा ते जीवाः कर्मनिदानेन = कर्मकारणेन समाकृष्यमाणाः 'तत्थ बुक्कपा' तत्र व्युत्क्रमाः- तत्र - वनस्पतिकाये व्युत्क्रमाः - समागताः 'माणाविह जोणियासु पुवी' नानाविधयोनिका पृथिवीषु 'रुक्खत्ताए विउद्वंति' वृक्षतया विवर्तन्ते - उत्पद्यन्ते । 'ते जीवा तेर्सि णाणाविइजोगियाणं पुढवीणं सिणेहमादारेति' ते - वनस्पतिजीवाः नानाविधयोनिकानां तासां पृथिवीनां स्नेहं स्निग्ध मावं पृथ्वी पर उत्पन्न होते हैं। इस प्रकार कोई जीव कर्मोदय से वनस्पति में उत्पन्न होकर भी पृथ्वीयोनिक होते हैं। वे पृथ्वी पर स्थित रहते हैं और पृथ्वी पर ही अनुकम से वृद्धि को प्राप्त होते हैं। वे पृथ्वी पर उत्पन्न होने वाले, पृथ्वी पर रहने वाले और पृथ्वी पर ही वृद्धि को प्राप्त होने वाले जीव कर्म के बल से और कर्म के निदान से वनस्पति काय से आकर नाना प्रकार की योनि वाली पृथ्वी में वृक्ष रूप में पुनः उत्पन्न होते हैं । वे वनस्पति जीव नाना प्रकार की योनिवाली उस पृथ्वी के स्नेह का आहार करते हैं । वे जीव पृथिवी शरीर अपશમાં પૃથ્વી પર ઉત્પન્ન થાય છે. આ રીતે કોઇ જીવ કર્મના ઉદયથી વનસ્પતિમાં ઉત્પન્ન થઈને પણ પૃથ્વીયેનિક હાય છે. તે બધા પૃથ્વી પર જ સ્થિત રહે છે, અને પૃથ્વીપર જ અનુક્રમથી ઉત્પન્ન થવાવાળા, પૃથ્વી પર સ્થિર રહેવાવાળા, અને પૃથ્વી પરજ વૃદ્ધિને પ્રાપ્ત થવાવાળા જીવા ક્રમના ખળથી અને કર્માંના નિદાનથી, વનસ્પતિકાયથી આવીને અનેક પ્રકારની ચેનીવાળી પૃથ્વીમાં વૃક્ષ-ઝાડપણાથી ફરીથી ઉત્પન્ન થાય છે. તે વનસ્પતિકાય જીવા અનેક પ્રકારની ચેાનીવાળી તે પૃથ્વીના સ્નેહુના આહાર કરે છે. તે બીજો પૃથ્વી શરીર, અર્ શરીર, વાયુ શરીર, અગ્નિ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૪
SR No.006308
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages795
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy